प्राययितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राययितव्या
प्राययितव्ये
प्राययितव्याः
सम्बोधन
प्राययितव्ये
प्राययितव्ये
प्राययितव्याः
द्वितीया
प्राययितव्याम्
प्राययितव्ये
प्राययितव्याः
तृतीया
प्राययितव्यया
प्राययितव्याभ्याम्
प्राययितव्याभिः
चतुर्थी
प्राययितव्यायै
प्राययितव्याभ्याम्
प्राययितव्याभ्यः
पञ्चमी
प्राययितव्यायाः
प्राययितव्याभ्याम्
प्राययितव्याभ्यः
षष्ठी
प्राययितव्यायाः
प्राययितव्ययोः
प्राययितव्यानाम्
सप्तमी
प्राययितव्यायाम्
प्राययितव्ययोः
प्राययितव्यासु
 
एक
द्वि
बहु
प्रथमा
प्राययितव्या
प्राययितव्ये
प्राययितव्याः
सम्बोधन
प्राययितव्ये
प्राययितव्ये
प्राययितव्याः
द्वितीया
प्राययितव्याम्
प्राययितव्ये
प्राययितव्याः
तृतीया
प्राययितव्यया
प्राययितव्याभ्याम्
प्राययितव्याभिः
चतुर्थी
प्राययितव्यायै
प्राययितव्याभ्याम्
प्राययितव्याभ्यः
पञ्चमी
प्राययितव्यायाः
प्राययितव्याभ्याम्
प्राययितव्याभ्यः
षष्ठी
प्राययितव्यायाः
प्राययितव्ययोः
प्राययितव्यानाम्
सप्तमी
प्राययितव्यायाम्
प्राययितव्ययोः
प्राययितव्यासु


अन्याः