प्रस् धातुरूपाणि - प्रसँ विस्तारे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसते
प्रसेते
प्रसन्ते
मध्यम
प्रससे
प्रसेथे
प्रसध्वे
उत्तम
प्रसे
प्रसावहे
प्रसामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पप्रसे
पप्रसाते
पप्रसिरे
मध्यम
पप्रसिषे
पप्रसाथे
पप्रसिध्वे
उत्तम
पप्रसे
पप्रसिवहे
पप्रसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसिता
प्रसितारौ
प्रसितारः
मध्यम
प्रसितासे
प्रसितासाथे
प्रसिताध्वे
उत्तम
प्रसिताहे
प्रसितास्वहे
प्रसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसिष्यते
प्रसिष्येते
प्रसिष्यन्ते
मध्यम
प्रसिष्यसे
प्रसिष्येथे
प्रसिष्यध्वे
उत्तम
प्रसिष्ये
प्रसिष्यावहे
प्रसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसताम्
प्रसेताम्
प्रसन्ताम्
मध्यम
प्रसस्व
प्रसेथाम्
प्रसध्वम्
उत्तम
प्रसै
प्रसावहै
प्रसामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्रसत
अप्रसेताम्
अप्रसन्त
मध्यम
अप्रसथाः
अप्रसेथाम्
अप्रसध्वम्
उत्तम
अप्रसे
अप्रसावहि
अप्रसामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसेत
प्रसेयाताम्
प्रसेरन्
मध्यम
प्रसेथाः
प्रसेयाथाम्
प्रसेध्वम्
उत्तम
प्रसेय
प्रसेवहि
प्रसेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसिषीष्ट
प्रसिषीयास्ताम्
प्रसिषीरन्
मध्यम
प्रसिषीष्ठाः
प्रसिषीयास्थाम्
प्रसिषीध्वम्
उत्तम
प्रसिषीय
प्रसिषीवहि
प्रसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्रसिष्ट
अप्रसिषाताम्
अप्रसिषत
मध्यम
अप्रसिष्ठाः
अप्रसिषाथाम्
अप्रसिढ्वम्
उत्तम
अप्रसिषि
अप्रसिष्वहि
अप्रसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्रसिष्यत
अप्रसिष्येताम्
अप्रसिष्यन्त
मध्यम
अप्रसिष्यथाः
अप्रसिष्येथाम्
अप्रसिष्यध्वम्
उत्तम
अप्रसिष्ये
अप्रसिष्यावहि
अप्रसिष्यामहि