प्रयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रयितव्या
प्रयितव्ये
प्रयितव्याः
सम्बोधन
प्रयितव्ये
प्रयितव्ये
प्रयितव्याः
द्वितीया
प्रयितव्याम्
प्रयितव्ये
प्रयितव्याः
तृतीया
प्रयितव्यया
प्रयितव्याभ्याम्
प्रयितव्याभिः
चतुर्थी
प्रयितव्यायै
प्रयितव्याभ्याम्
प्रयितव्याभ्यः
पञ्चमी
प्रयितव्यायाः
प्रयितव्याभ्याम्
प्रयितव्याभ्यः
षष्ठी
प्रयितव्यायाः
प्रयितव्ययोः
प्रयितव्यानाम्
सप्तमी
प्रयितव्यायाम्
प्रयितव्ययोः
प्रयितव्यासु
 
एक
द्वि
बहु
प्रथमा
प्रयितव्या
प्रयितव्ये
प्रयितव्याः
सम्बोधन
प्रयितव्ये
प्रयितव्ये
प्रयितव्याः
द्वितीया
प्रयितव्याम्
प्रयितव्ये
प्रयितव्याः
तृतीया
प्रयितव्यया
प्रयितव्याभ्याम्
प्रयितव्याभिः
चतुर्थी
प्रयितव्यायै
प्रयितव्याभ्याम्
प्रयितव्याभ्यः
पञ्चमी
प्रयितव्यायाः
प्रयितव्याभ्याम्
प्रयितव्याभ्यः
षष्ठी
प्रयितव्यायाः
प्रयितव्ययोः
प्रयितव्यानाम्
सप्तमी
प्रयितव्यायाम्
प्रयितव्ययोः
प्रयितव्यासु


अन्याः