प्रदीप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रदीपः
प्रदीपौ
प्रदीपाः
सम्बोधन
प्रदीप
प्रदीपौ
प्रदीपाः
द्वितीया
प्रदीपम्
प्रदीपौ
प्रदीपान्
तृतीया
प्रदीपेन
प्रदीपाभ्याम्
प्रदीपैः
चतुर्थी
प्रदीपाय
प्रदीपाभ्याम्
प्रदीपेभ्यः
पञ्चमी
प्रदीपात् / प्रदीपाद्
प्रदीपाभ्याम्
प्रदीपेभ्यः
षष्ठी
प्रदीपस्य
प्रदीपयोः
प्रदीपानाम्
सप्तमी
प्रदीपे
प्रदीपयोः
प्रदीपेषु
 
एक
द्वि
बहु
प्रथमा
प्रदीपः
प्रदीपौ
प्रदीपाः
सम्बोधन
प्रदीप
प्रदीपौ
प्रदीपाः
द्वितीया
प्रदीपम्
प्रदीपौ
प्रदीपान्
तृतीया
प्रदीपेन
प्रदीपाभ्याम्
प्रदीपैः
चतुर्थी
प्रदीपाय
प्रदीपाभ्याम्
प्रदीपेभ्यः
पञ्चमी
प्रदीपात् / प्रदीपाद्
प्रदीपाभ्याम्
प्रदीपेभ्यः
षष्ठी
प्रदीपस्य
प्रदीपयोः
प्रदीपानाम्
सप्तमी
प्रदीपे
प्रदीपयोः
प्रदीपेषु