प्रति + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषिध्यते
प्रतिषिध्येते
प्रतिषिध्यन्ते
मध्यम
प्रतिषिध्यसे
प्रतिषिध्येथे
प्रतिषिध्यध्वे
उत्तम
प्रतिषिध्ये
प्रतिषिध्यावहे
प्रतिषिध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषिषिधे
प्रतिषिषिधाते
प्रतिषिषिधिरे
मध्यम
प्रतिषिषिधिषे
प्रतिषिषिधाथे
प्रतिषिषिधिध्वे
उत्तम
प्रतिषिषिधे
प्रतिषिषिधिवहे
प्रतिषिषिधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधिता
प्रतिषेधितारौ
प्रतिषेधितारः
मध्यम
प्रतिषेधितासे
प्रतिषेधितासाथे
प्रतिषेधिताध्वे
उत्तम
प्रतिषेधिताहे
प्रतिषेधितास्वहे
प्रतिषेधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधिष्यते
प्रतिषेधिष्येते
प्रतिषेधिष्यन्ते
मध्यम
प्रतिषेधिष्यसे
प्रतिषेधिष्येथे
प्रतिषेधिष्यध्वे
उत्तम
प्रतिषेधिष्ये
प्रतिषेधिष्यावहे
प्रतिषेधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषिध्यताम्
प्रतिषिध्येताम्
प्रतिषिध्यन्ताम्
मध्यम
प्रतिषिध्यस्व
प्रतिषिध्येथाम्
प्रतिषिध्यध्वम्
उत्तम
प्रतिषिध्यै
प्रतिषिध्यावहै
प्रतिषिध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यषिध्यत
प्रत्यषिध्येताम्
प्रत्यषिध्यन्त
मध्यम
प्रत्यषिध्यथाः
प्रत्यषिध्येथाम्
प्रत्यषिध्यध्वम्
उत्तम
प्रत्यषिध्ये
प्रत्यषिध्यावहि
प्रत्यषिध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषिध्येत
प्रतिषिध्येयाताम्
प्रतिषिध्येरन्
मध्यम
प्रतिषिध्येथाः
प्रतिषिध्येयाथाम्
प्रतिषिध्येध्वम्
उत्तम
प्रतिषिध्येय
प्रतिषिध्येवहि
प्रतिषिध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिषेधिषीष्ट
प्रतिषेधिषीयास्ताम्
प्रतिषेधिषीरन्
मध्यम
प्रतिषेधिषीष्ठाः
प्रतिषेधिषीयास्थाम्
प्रतिषेधिषीध्वम्
उत्तम
प्रतिषेधिषीय
प्रतिषेधिषीवहि
प्रतिषेधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यषेधि
प्रत्यषेधिषाताम्
प्रत्यषेधिषत
मध्यम
प्रत्यषेधिष्ठाः
प्रत्यषेधिषाथाम्
प्रत्यषेधिढ्वम्
उत्तम
प्रत्यषेधिषि
प्रत्यषेधिष्वहि
प्रत्यषेधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यषेधिष्यत
प्रत्यषेधिष्येताम्
प्रत्यषेधिष्यन्त
मध्यम
प्रत्यषेधिष्यथाः
प्रत्यषेधिष्येथाम्
प्रत्यषेधिष्यध्वम्
उत्तम
प्रत्यषेधिष्ये
प्रत्यषेधिष्यावहि
प्रत्यषेधिष्यामहि