प्रति + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्युत्यते
प्रतिश्च्युत्येते
प्रतिश्च्युत्यन्ते
मध्यम
प्रतिश्च्युत्यसे
प्रतिश्च्युत्येथे
प्रतिश्च्युत्यध्वे
उत्तम
प्रतिश्च्युत्ये
प्रतिश्च्युत्यावहे
प्रतिश्च्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचुश्च्युते
प्रतिचुश्च्युताते
प्रतिचुश्च्युतिरे
मध्यम
प्रतिचुश्च्युतिषे
प्रतिचुश्च्युताथे
प्रतिचुश्च्युतिध्वे
उत्तम
प्रतिचुश्च्युते
प्रतिचुश्च्युतिवहे
प्रतिचुश्च्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिता
प्रतिश्च्योतितारौ
प्रतिश्च्योतितारः
मध्यम
प्रतिश्च्योतितासे
प्रतिश्च्योतितासाथे
प्रतिश्च्योतिताध्वे
उत्तम
प्रतिश्च्योतिताहे
प्रतिश्च्योतितास्वहे
प्रतिश्च्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिष्यते
प्रतिश्च्योतिष्येते
प्रतिश्च्योतिष्यन्ते
मध्यम
प्रतिश्च्योतिष्यसे
प्रतिश्च्योतिष्येथे
प्रतिश्च्योतिष्यध्वे
उत्तम
प्रतिश्च्योतिष्ये
प्रतिश्च्योतिष्यावहे
प्रतिश्च्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्युत्यताम्
प्रतिश्च्युत्येताम्
प्रतिश्च्युत्यन्ताम्
मध्यम
प्रतिश्च्युत्यस्व
प्रतिश्च्युत्येथाम्
प्रतिश्च्युत्यध्वम्
उत्तम
प्रतिश्च्युत्यै
प्रतिश्च्युत्यावहै
प्रतिश्च्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्युत्यत
प्रत्यश्च्युत्येताम्
प्रत्यश्च्युत्यन्त
मध्यम
प्रत्यश्च्युत्यथाः
प्रत्यश्च्युत्येथाम्
प्रत्यश्च्युत्यध्वम्
उत्तम
प्रत्यश्च्युत्ये
प्रत्यश्च्युत्यावहि
प्रत्यश्च्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्युत्येत
प्रतिश्च्युत्येयाताम्
प्रतिश्च्युत्येरन्
मध्यम
प्रतिश्च्युत्येथाः
प्रतिश्च्युत्येयाथाम्
प्रतिश्च्युत्येध्वम्
उत्तम
प्रतिश्च्युत्येय
प्रतिश्च्युत्येवहि
प्रतिश्च्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्च्योतिषीष्ट
प्रतिश्च्योतिषीयास्ताम्
प्रतिश्च्योतिषीरन्
मध्यम
प्रतिश्च्योतिषीष्ठाः
प्रतिश्च्योतिषीयास्थाम्
प्रतिश्च्योतिषीध्वम्
उत्तम
प्रतिश्च्योतिषीय
प्रतिश्च्योतिषीवहि
प्रतिश्च्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्योति
प्रत्यश्च्योतिषाताम्
प्रत्यश्च्योतिषत
मध्यम
प्रत्यश्च्योतिष्ठाः
प्रत्यश्च्योतिषाथाम्
प्रत्यश्च्योतिढ्वम्
उत्तम
प्रत्यश्च्योतिषि
प्रत्यश्च्योतिष्वहि
प्रत्यश्च्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्च्योतिष्यत
प्रत्यश्च्योतिष्येताम्
प्रत्यश्च्योतिष्यन्त
मध्यम
प्रत्यश्च्योतिष्यथाः
प्रत्यश्च्योतिष्येथाम्
प्रत्यश्च्योतिष्यध्वम्
उत्तम
प्रत्यश्च्योतिष्ये
प्रत्यश्च्योतिष्यावहि
प्रत्यश्च्योतिष्यामहि