प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिभन्द्यते
प्रतिभन्द्येते
प्रतिभन्द्यन्ते
मध्यम
प्रतिभन्द्यसे
प्रतिभन्द्येथे
प्रतिभन्द्यध्वे
उत्तम
प्रतिभन्द्ये
प्रतिभन्द्यावहे
प्रतिभन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबभन्दे
प्रतिबभन्दाते
प्रतिबभन्दिरे
मध्यम
प्रतिबभन्दिषे
प्रतिबभन्दाथे
प्रतिबभन्दिध्वे
उत्तम
प्रतिबभन्दे
प्रतिबभन्दिवहे
प्रतिबभन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिता
प्रतिभन्दितारौ
प्रतिभन्दितारः
मध्यम
प्रतिभन्दितासे
प्रतिभन्दितासाथे
प्रतिभन्दिताध्वे
उत्तम
प्रतिभन्दिताहे
प्रतिभन्दितास्वहे
प्रतिभन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिष्यते
प्रतिभन्दिष्येते
प्रतिभन्दिष्यन्ते
मध्यम
प्रतिभन्दिष्यसे
प्रतिभन्दिष्येथे
प्रतिभन्दिष्यध्वे
उत्तम
प्रतिभन्दिष्ये
प्रतिभन्दिष्यावहे
प्रतिभन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिभन्द्यताम्
प्रतिभन्द्येताम्
प्रतिभन्द्यन्ताम्
मध्यम
प्रतिभन्द्यस्व
प्रतिभन्द्येथाम्
प्रतिभन्द्यध्वम्
उत्तम
प्रतिभन्द्यै
प्रतिभन्द्यावहै
प्रतिभन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यभन्द्यत
प्रत्यभन्द्येताम्
प्रत्यभन्द्यन्त
मध्यम
प्रत्यभन्द्यथाः
प्रत्यभन्द्येथाम्
प्रत्यभन्द्यध्वम्
उत्तम
प्रत्यभन्द्ये
प्रत्यभन्द्यावहि
प्रत्यभन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिभन्द्येत
प्रतिभन्द्येयाताम्
प्रतिभन्द्येरन्
मध्यम
प्रतिभन्द्येथाः
प्रतिभन्द्येयाथाम्
प्रतिभन्द्येध्वम्
उत्तम
प्रतिभन्द्येय
प्रतिभन्द्येवहि
प्रतिभन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिभन्दिषीष्ट
प्रतिभन्दिषीयास्ताम्
प्रतिभन्दिषीरन्
मध्यम
प्रतिभन्दिषीष्ठाः
प्रतिभन्दिषीयास्थाम्
प्रतिभन्दिषीध्वम्
उत्तम
प्रतिभन्दिषीय
प्रतिभन्दिषीवहि
प्रतिभन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यभन्दि
प्रत्यभन्दिषाताम्
प्रत्यभन्दिषत
मध्यम
प्रत्यभन्दिष्ठाः
प्रत्यभन्दिषाथाम्
प्रत्यभन्दिढ्वम्
उत्तम
प्रत्यभन्दिषि
प्रत्यभन्दिष्वहि
प्रत्यभन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यभन्दिष्यत
प्रत्यभन्दिष्येताम्
प्रत्यभन्दिष्यन्त
मध्यम
प्रत्यभन्दिष्यथाः
प्रत्यभन्दिष्येथाम्
प्रत्यभन्दिष्यध्वम्
उत्तम
प्रत्यभन्दिष्ये
प्रत्यभन्दिष्यावहि
प्रत्यभन्दिष्यामहि