प्रति + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्क्यते
प्रतिबुक्क्येते
प्रतिबुक्क्यन्ते
मध्यम
प्रतिबुक्क्यसे
प्रतिबुक्क्येथे
प्रतिबुक्क्यध्वे
उत्तम
प्रतिबुक्क्ये
प्रतिबुक्क्यावहे
प्रतिबुक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुबुक्के
प्रतिबुबुक्काते
प्रतिबुबुक्किरे
मध्यम
प्रतिबुबुक्किषे
प्रतिबुबुक्काथे
प्रतिबुबुक्किध्वे
उत्तम
प्रतिबुबुक्के
प्रतिबुबुक्किवहे
प्रतिबुबुक्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्किता
प्रतिबुक्कितारौ
प्रतिबुक्कितारः
मध्यम
प्रतिबुक्कितासे
प्रतिबुक्कितासाथे
प्रतिबुक्किताध्वे
उत्तम
प्रतिबुक्किताहे
प्रतिबुक्कितास्वहे
प्रतिबुक्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्किष्यते
प्रतिबुक्किष्येते
प्रतिबुक्किष्यन्ते
मध्यम
प्रतिबुक्किष्यसे
प्रतिबुक्किष्येथे
प्रतिबुक्किष्यध्वे
उत्तम
प्रतिबुक्किष्ये
प्रतिबुक्किष्यावहे
प्रतिबुक्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्क्यताम्
प्रतिबुक्क्येताम्
प्रतिबुक्क्यन्ताम्
मध्यम
प्रतिबुक्क्यस्व
प्रतिबुक्क्येथाम्
प्रतिबुक्क्यध्वम्
उत्तम
प्रतिबुक्क्यै
प्रतिबुक्क्यावहै
प्रतिबुक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यबुक्क्यत
प्रत्यबुक्क्येताम्
प्रत्यबुक्क्यन्त
मध्यम
प्रत्यबुक्क्यथाः
प्रत्यबुक्क्येथाम्
प्रत्यबुक्क्यध्वम्
उत्तम
प्रत्यबुक्क्ये
प्रत्यबुक्क्यावहि
प्रत्यबुक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्क्येत
प्रतिबुक्क्येयाताम्
प्रतिबुक्क्येरन्
मध्यम
प्रतिबुक्क्येथाः
प्रतिबुक्क्येयाथाम्
प्रतिबुक्क्येध्वम्
उत्तम
प्रतिबुक्क्येय
प्रतिबुक्क्येवहि
प्रतिबुक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिबुक्किषीष्ट
प्रतिबुक्किषीयास्ताम्
प्रतिबुक्किषीरन्
मध्यम
प्रतिबुक्किषीष्ठाः
प्रतिबुक्किषीयास्थाम्
प्रतिबुक्किषीध्वम्
उत्तम
प्रतिबुक्किषीय
प्रतिबुक्किषीवहि
प्रतिबुक्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यबुक्कि
प्रत्यबुक्किषाताम्
प्रत्यबुक्किषत
मध्यम
प्रत्यबुक्किष्ठाः
प्रत्यबुक्किषाथाम्
प्रत्यबुक्किढ्वम्
उत्तम
प्रत्यबुक्किषि
प्रत्यबुक्किष्वहि
प्रत्यबुक्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यबुक्किष्यत
प्रत्यबुक्किष्येताम्
प्रत्यबुक्किष्यन्त
मध्यम
प्रत्यबुक्किष्यथाः
प्रत्यबुक्किष्येथाम्
प्रत्यबुक्किष्यध्वम्
उत्तम
प्रत्यबुक्किष्ये
प्रत्यबुक्किष्यावहि
प्रत्यबुक्किष्यामहि