प्रति + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थ्यते
प्रतिपुन्थ्येते
प्रतिपुन्थ्यन्ते
मध्यम
प्रतिपुन्थ्यसे
प्रतिपुन्थ्येथे
प्रतिपुन्थ्यध्वे
उत्तम
प्रतिपुन्थ्ये
प्रतिपुन्थ्यावहे
प्रतिपुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुपुन्थे
प्रतिपुपुन्थाते
प्रतिपुपुन्थिरे
मध्यम
प्रतिपुपुन्थिषे
प्रतिपुपुन्थाथे
प्रतिपुपुन्थिध्वे
उत्तम
प्रतिपुपुन्थे
प्रतिपुपुन्थिवहे
प्रतिपुपुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिता
प्रतिपुन्थितारौ
प्रतिपुन्थितारः
मध्यम
प्रतिपुन्थितासे
प्रतिपुन्थितासाथे
प्रतिपुन्थिताध्वे
उत्तम
प्रतिपुन्थिताहे
प्रतिपुन्थितास्वहे
प्रतिपुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिष्यते
प्रतिपुन्थिष्येते
प्रतिपुन्थिष्यन्ते
मध्यम
प्रतिपुन्थिष्यसे
प्रतिपुन्थिष्येथे
प्रतिपुन्थिष्यध्वे
उत्तम
प्रतिपुन्थिष्ये
प्रतिपुन्थिष्यावहे
प्रतिपुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थ्यताम्
प्रतिपुन्थ्येताम्
प्रतिपुन्थ्यन्ताम्
मध्यम
प्रतिपुन्थ्यस्व
प्रतिपुन्थ्येथाम्
प्रतिपुन्थ्यध्वम्
उत्तम
प्रतिपुन्थ्यै
प्रतिपुन्थ्यावहै
प्रतिपुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यपुन्थ्यत
प्रत्यपुन्थ्येताम्
प्रत्यपुन्थ्यन्त
मध्यम
प्रत्यपुन्थ्यथाः
प्रत्यपुन्थ्येथाम्
प्रत्यपुन्थ्यध्वम्
उत्तम
प्रत्यपुन्थ्ये
प्रत्यपुन्थ्यावहि
प्रत्यपुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थ्येत
प्रतिपुन्थ्येयाताम्
प्रतिपुन्थ्येरन्
मध्यम
प्रतिपुन्थ्येथाः
प्रतिपुन्थ्येयाथाम्
प्रतिपुन्थ्येध्वम्
उत्तम
प्रतिपुन्थ्येय
प्रतिपुन्थ्येवहि
प्रतिपुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थिषीष्ट
प्रतिपुन्थिषीयास्ताम्
प्रतिपुन्थिषीरन्
मध्यम
प्रतिपुन्थिषीष्ठाः
प्रतिपुन्थिषीयास्थाम्
प्रतिपुन्थिषीध्वम्
उत्तम
प्रतिपुन्थिषीय
प्रतिपुन्थिषीवहि
प्रतिपुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यपुन्थि
प्रत्यपुन्थिषाताम्
प्रत्यपुन्थिषत
मध्यम
प्रत्यपुन्थिष्ठाः
प्रत्यपुन्थिषाथाम्
प्रत्यपुन्थिढ्वम्
उत्तम
प्रत्यपुन्थिषि
प्रत्यपुन्थिष्वहि
प्रत्यपुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यपुन्थिष्यत
प्रत्यपुन्थिष्येताम्
प्रत्यपुन्थिष्यन्त
मध्यम
प्रत्यपुन्थिष्यथाः
प्रत्यपुन्थिष्येथाम्
प्रत्यपुन्थिष्यध्वम्
उत्तम
प्रत्यपुन्थिष्ये
प्रत्यपुन्थिष्यावहि
प्रत्यपुन्थिष्यामहि