प्रति + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिनाध्यते
प्रतिनाध्येते
प्रतिनाध्यन्ते
मध्यम
प्रतिनाध्यसे
प्रतिनाध्येथे
प्रतिनाध्यध्वे
उत्तम
प्रतिनाध्ये
प्रतिनाध्यावहे
प्रतिनाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिननाधे
प्रतिननाधाते
प्रतिननाधिरे
मध्यम
प्रतिननाधिषे
प्रतिननाधाथे
प्रतिननाधिध्वे
उत्तम
प्रतिननाधे
प्रतिननाधिवहे
प्रतिननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिता
प्रतिनाधितारौ
प्रतिनाधितारः
मध्यम
प्रतिनाधितासे
प्रतिनाधितासाथे
प्रतिनाधिताध्वे
उत्तम
प्रतिनाधिताहे
प्रतिनाधितास्वहे
प्रतिनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिष्यते
प्रतिनाधिष्येते
प्रतिनाधिष्यन्ते
मध्यम
प्रतिनाधिष्यसे
प्रतिनाधिष्येथे
प्रतिनाधिष्यध्वे
उत्तम
प्रतिनाधिष्ये
प्रतिनाधिष्यावहे
प्रतिनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिनाध्यताम्
प्रतिनाध्येताम्
प्रतिनाध्यन्ताम्
मध्यम
प्रतिनाध्यस्व
प्रतिनाध्येथाम्
प्रतिनाध्यध्वम्
उत्तम
प्रतिनाध्यै
प्रतिनाध्यावहै
प्रतिनाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनाध्यत
प्रत्यनाध्येताम्
प्रत्यनाध्यन्त
मध्यम
प्रत्यनाध्यथाः
प्रत्यनाध्येथाम्
प्रत्यनाध्यध्वम्
उत्तम
प्रत्यनाध्ये
प्रत्यनाध्यावहि
प्रत्यनाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिनाध्येत
प्रतिनाध्येयाताम्
प्रतिनाध्येरन्
मध्यम
प्रतिनाध्येथाः
प्रतिनाध्येयाथाम्
प्रतिनाध्येध्वम्
उत्तम
प्रतिनाध्येय
प्रतिनाध्येवहि
प्रतिनाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिषीष्ट
प्रतिनाधिषीयास्ताम्
प्रतिनाधिषीरन्
मध्यम
प्रतिनाधिषीष्ठाः
प्रतिनाधिषीयास्थाम्
प्रतिनाधिषीध्वम्
उत्तम
प्रतिनाधिषीय
प्रतिनाधिषीवहि
प्रतिनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनाधि
प्रत्यनाधिषाताम्
प्रत्यनाधिषत
मध्यम
प्रत्यनाधिष्ठाः
प्रत्यनाधिषाथाम्
प्रत्यनाधिढ्वम्
उत्तम
प्रत्यनाधिषि
प्रत्यनाधिष्वहि
प्रत्यनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनाधिष्यत
प्रत्यनाधिष्येताम्
प्रत्यनाधिष्यन्त
मध्यम
प्रत्यनाधिष्यथाः
प्रत्यनाधिष्येथाम्
प्रत्यनाधिष्यध्वम्
उत्तम
प्रत्यनाधिष्ये
प्रत्यनाधिष्यावहि
प्रत्यनाधिष्यामहि