प्रति + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घ्यते
प्रतिघग्घ्येते
प्रतिघग्घ्यन्ते
मध्यम
प्रतिघग्घ्यसे
प्रतिघग्घ्येथे
प्रतिघग्घ्यध्वे
उत्तम
प्रतिघग्घ्ये
प्रतिघग्घ्यावहे
प्रतिघग्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिजघग्घे
प्रतिजघग्घाते
प्रतिजघग्घिरे
मध्यम
प्रतिजघग्घिषे
प्रतिजघग्घाथे
प्रतिजघग्घिध्वे
उत्तम
प्रतिजघग्घे
प्रतिजघग्घिवहे
प्रतिजघग्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिता
प्रतिघग्घितारौ
प्रतिघग्घितारः
मध्यम
प्रतिघग्घितासे
प्रतिघग्घितासाथे
प्रतिघग्घिताध्वे
उत्तम
प्रतिघग्घिताहे
प्रतिघग्घितास्वहे
प्रतिघग्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिष्यते
प्रतिघग्घिष्येते
प्रतिघग्घिष्यन्ते
मध्यम
प्रतिघग्घिष्यसे
प्रतिघग्घिष्येथे
प्रतिघग्घिष्यध्वे
उत्तम
प्रतिघग्घिष्ये
प्रतिघग्घिष्यावहे
प्रतिघग्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घ्यताम्
प्रतिघग्घ्येताम्
प्रतिघग्घ्यन्ताम्
मध्यम
प्रतिघग्घ्यस्व
प्रतिघग्घ्येथाम्
प्रतिघग्घ्यध्वम्
उत्तम
प्रतिघग्घ्यै
प्रतिघग्घ्यावहै
प्रतिघग्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यघग्घ्यत
प्रत्यघग्घ्येताम्
प्रत्यघग्घ्यन्त
मध्यम
प्रत्यघग्घ्यथाः
प्रत्यघग्घ्येथाम्
प्रत्यघग्घ्यध्वम्
उत्तम
प्रत्यघग्घ्ये
प्रत्यघग्घ्यावहि
प्रत्यघग्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घ्येत
प्रतिघग्घ्येयाताम्
प्रतिघग्घ्येरन्
मध्यम
प्रतिघग्घ्येथाः
प्रतिघग्घ्येयाथाम्
प्रतिघग्घ्येध्वम्
उत्तम
प्रतिघग्घ्येय
प्रतिघग्घ्येवहि
प्रतिघग्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिघग्घिषीष्ट
प्रतिघग्घिषीयास्ताम्
प्रतिघग्घिषीरन्
मध्यम
प्रतिघग्घिषीष्ठाः
प्रतिघग्घिषीयास्थाम्
प्रतिघग्घिषीध्वम्
उत्तम
प्रतिघग्घिषीय
प्रतिघग्घिषीवहि
प्रतिघग्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यघग्घि
प्रत्यघग्घिषाताम्
प्रत्यघग्घिषत
मध्यम
प्रत्यघग्घिष्ठाः
प्रत्यघग्घिषाथाम्
प्रत्यघग्घिढ्वम्
उत्तम
प्रत्यघग्घिषि
प्रत्यघग्घिष्वहि
प्रत्यघग्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यघग्घिष्यत
प्रत्यघग्घिष्येताम्
प्रत्यघग्घिष्यन्त
मध्यम
प्रत्यघग्घिष्यथाः
प्रत्यघग्घिष्येथाम्
प्रत्यघग्घिष्यध्वम्
उत्तम
प्रत्यघग्घिष्ये
प्रत्यघग्घिष्यावहि
प्रत्यघग्घिष्यामहि