प्रतिष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रतिष्ठः
प्रतिष्ठौ
प्रतिष्ठाः
सम्बोधन
प्रतिष्ठ
प्रतिष्ठौ
प्रतिष्ठाः
द्वितीया
प्रतिष्ठम्
प्रतिष्ठौ
प्रतिष्ठान्
तृतीया
प्रतिष्ठेन
प्रतिष्ठाभ्याम्
प्रतिष्ठैः
चतुर्थी
प्रतिष्ठाय
प्रतिष्ठाभ्याम्
प्रतिष्ठेभ्यः
पञ्चमी
प्रतिष्ठात् / प्रतिष्ठाद्
प्रतिष्ठाभ्याम्
प्रतिष्ठेभ्यः
षष्ठी
प्रतिष्ठस्य
प्रतिष्ठयोः
प्रतिष्ठानाम्
सप्तमी
प्रतिष्ठे
प्रतिष्ठयोः
प्रतिष्ठेषु
 
एक
द्वि
बहु
प्रथमा
प्रतिष्ठः
प्रतिष्ठौ
प्रतिष्ठाः
सम्बोधन
प्रतिष्ठ
प्रतिष्ठौ
प्रतिष्ठाः
द्वितीया
प्रतिष्ठम्
प्रतिष्ठौ
प्रतिष्ठान्
तृतीया
प्रतिष्ठेन
प्रतिष्ठाभ्याम्
प्रतिष्ठैः
चतुर्थी
प्रतिष्ठाय
प्रतिष्ठाभ्याम्
प्रतिष्ठेभ्यः
पञ्चमी
प्रतिष्ठात् / प्रतिष्ठाद्
प्रतिष्ठाभ्याम्
प्रतिष्ठेभ्यः
षष्ठी
प्रतिष्ठस्य
प्रतिष्ठयोः
प्रतिष्ठानाम्
सप्तमी
प्रतिष्ठे
प्रतिष्ठयोः
प्रतिष्ठेषु


अन्याः