प्रकामत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रकामत्वम्
प्रकामत्वे
प्रकामत्वानि
सम्बोधन
प्रकामत्व
प्रकामत्वे
प्रकामत्वानि
द्वितीया
प्रकामत्वम्
प्रकामत्वे
प्रकामत्वानि
तृतीया
प्रकामत्वेन
प्रकामत्वाभ्याम्
प्रकामत्वैः
चतुर्थी
प्रकामत्वाय
प्रकामत्वाभ्याम्
प्रकामत्वेभ्यः
पञ्चमी
प्रकामत्वात् / प्रकामत्वाद्
प्रकामत्वाभ्याम्
प्रकामत्वेभ्यः
षष्ठी
प्रकामत्वस्य
प्रकामत्वयोः
प्रकामत्वानाम्
सप्तमी
प्रकामत्वे
प्रकामत्वयोः
प्रकामत्वेषु
 
एक
द्वि
बहु
प्रथमा
प्रकामत्वम्
प्रकामत्वे
प्रकामत्वानि
सम्बोधन
प्रकामत्व
प्रकामत्वे
प्रकामत्वानि
द्वितीया
प्रकामत्वम्
प्रकामत्वे
प्रकामत्वानि
तृतीया
प्रकामत्वेन
प्रकामत्वाभ्याम्
प्रकामत्वैः
चतुर्थी
प्रकामत्वाय
प्रकामत्वाभ्याम्
प्रकामत्वेभ्यः
पञ्चमी
प्रकामत्वात् / प्रकामत्वाद्
प्रकामत्वाभ्याम्
प्रकामत्वेभ्यः
षष्ठी
प्रकामत्वस्य
प्रकामत्वयोः
प्रकामत्वानाम्
सप्तमी
प्रकामत्वे
प्रकामत्वयोः
प्रकामत्वेषु