पौनर्भव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पौनर्भवः
पौनर्भवौ
पौनर्भवाः
सम्बोधन
पौनर्भव
पौनर्भवौ
पौनर्भवाः
द्वितीया
पौनर्भवम्
पौनर्भवौ
पौनर्भवान्
तृतीया
पौनर्भवेण
पौनर्भवाभ्याम्
पौनर्भवैः
चतुर्थी
पौनर्भवाय
पौनर्भवाभ्याम्
पौनर्भवेभ्यः
पञ्चमी
पौनर्भवात् / पौनर्भवाद्
पौनर्भवाभ्याम्
पौनर्भवेभ्यः
षष्ठी
पौनर्भवस्य
पौनर्भवयोः
पौनर्भवाणाम्
सप्तमी
पौनर्भवे
पौनर्भवयोः
पौनर्भवेषु
 
एक
द्वि
बहु
प्रथमा
पौनर्भवः
पौनर्भवौ
पौनर्भवाः
सम्बोधन
पौनर्भव
पौनर्भवौ
पौनर्भवाः
द्वितीया
पौनर्भवम्
पौनर्भवौ
पौनर्भवान्
तृतीया
पौनर्भवेण
पौनर्भवाभ्याम्
पौनर्भवैः
चतुर्थी
पौनर्भवाय
पौनर्भवाभ्याम्
पौनर्भवेभ्यः
पञ्चमी
पौनर्भवात् / पौनर्भवाद्
पौनर्भवाभ्याम्
पौनर्भवेभ्यः
षष्ठी
पौनर्भवस्य
पौनर्भवयोः
पौनर्भवाणाम्
सप्तमी
पौनर्भवे
पौनर्भवयोः
पौनर्भवेषु