पेसिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेसिता
पेसिते
पेसिताः
सम्बोधन
पेसिते
पेसिते
पेसिताः
द्वितीया
पेसिताम्
पेसिते
पेसिताः
तृतीया
पेसितया
पेसिताभ्याम्
पेसिताभिः
चतुर्थी
पेसितायै
पेसिताभ्याम्
पेसिताभ्यः
पञ्चमी
पेसितायाः
पेसिताभ्याम्
पेसिताभ्यः
षष्ठी
पेसितायाः
पेसितयोः
पेसितानाम्
सप्तमी
पेसितायाम्
पेसितयोः
पेसितासु
 
एक
द्वि
बहु
प्रथमा
पेसिता
पेसिते
पेसिताः
सम्बोधन
पेसिते
पेसिते
पेसिताः
द्वितीया
पेसिताम्
पेसिते
पेसिताः
तृतीया
पेसितया
पेसिताभ्याम्
पेसिताभिः
चतुर्थी
पेसितायै
पेसिताभ्याम्
पेसिताभ्यः
पञ्चमी
पेसितायाः
पेसिताभ्याम्
पेसिताभ्यः
षष्ठी
पेसितायाः
पेसितयोः
पेसितानाम्
सप्तमी
पेसितायाम्
पेसितयोः
पेसितासु


अन्याः