पेविता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेविता
पेविते
पेविताः
सम्बोधन
पेविते
पेविते
पेविताः
द्वितीया
पेविताम्
पेविते
पेविताः
तृतीया
पेवितया
पेविताभ्याम्
पेविताभिः
चतुर्थी
पेवितायै
पेविताभ्याम्
पेविताभ्यः
पञ्चमी
पेवितायाः
पेविताभ्याम्
पेविताभ्यः
षष्ठी
पेवितायाः
पेवितयोः
पेवितानाम्
सप्तमी
पेवितायाम्
पेवितयोः
पेवितासु
 
एक
द्वि
बहु
प्रथमा
पेविता
पेविते
पेविताः
सम्बोधन
पेविते
पेविते
पेविताः
द्वितीया
पेविताम्
पेविते
पेविताः
तृतीया
पेवितया
पेविताभ्याम्
पेविताभिः
चतुर्थी
पेवितायै
पेविताभ्याम्
पेविताभ्यः
पञ्चमी
पेवितायाः
पेविताभ्याम्
पेविताभ्यः
षष्ठी
पेवितायाः
पेवितयोः
पेवितानाम्
सप्तमी
पेवितायाम्
पेवितयोः
पेवितासु


अन्याः