पेवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेवितव्या
पेवितव्ये
पेवितव्याः
सम्बोधन
पेवितव्ये
पेवितव्ये
पेवितव्याः
द्वितीया
पेवितव्याम्
पेवितव्ये
पेवितव्याः
तृतीया
पेवितव्यया
पेवितव्याभ्याम्
पेवितव्याभिः
चतुर्थी
पेवितव्यायै
पेवितव्याभ्याम्
पेवितव्याभ्यः
पञ्चमी
पेवितव्यायाः
पेवितव्याभ्याम्
पेवितव्याभ्यः
षष्ठी
पेवितव्यायाः
पेवितव्ययोः
पेवितव्यानाम्
सप्तमी
पेवितव्यायाम्
पेवितव्ययोः
पेवितव्यासु
 
एक
द्वि
बहु
प्रथमा
पेवितव्या
पेवितव्ये
पेवितव्याः
सम्बोधन
पेवितव्ये
पेवितव्ये
पेवितव्याः
द्वितीया
पेवितव्याम्
पेवितव्ये
पेवितव्याः
तृतीया
पेवितव्यया
पेवितव्याभ्याम्
पेवितव्याभिः
चतुर्थी
पेवितव्यायै
पेवितव्याभ्याम्
पेवितव्याभ्यः
पञ्चमी
पेवितव्यायाः
पेवितव्याभ्याम्
पेवितव्याभ्यः
षष्ठी
पेवितव्यायाः
पेवितव्ययोः
पेवितव्यानाम्
सप्तमी
पेवितव्यायाम्
पेवितव्ययोः
पेवितव्यासु


अन्याः