पेतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेतव्या
पेतव्ये
पेतव्याः
सम्बोधन
पेतव्ये
पेतव्ये
पेतव्याः
द्वितीया
पेतव्याम्
पेतव्ये
पेतव्याः
तृतीया
पेतव्यया
पेतव्याभ्याम्
पेतव्याभिः
चतुर्थी
पेतव्यायै
पेतव्याभ्याम्
पेतव्याभ्यः
पञ्चमी
पेतव्यायाः
पेतव्याभ्याम्
पेतव्याभ्यः
षष्ठी
पेतव्यायाः
पेतव्ययोः
पेतव्यानाम्
सप्तमी
पेतव्यायाम्
पेतव्ययोः
पेतव्यासु
 
एक
द्वि
बहु
प्रथमा
पेतव्या
पेतव्ये
पेतव्याः
सम्बोधन
पेतव्ये
पेतव्ये
पेतव्याः
द्वितीया
पेतव्याम्
पेतव्ये
पेतव्याः
तृतीया
पेतव्यया
पेतव्याभ्याम्
पेतव्याभिः
चतुर्थी
पेतव्यायै
पेतव्याभ्याम्
पेतव्याभ्यः
पञ्चमी
पेतव्यायाः
पेतव्याभ्याम्
पेतव्याभ्यः
षष्ठी
पेतव्यायाः
पेतव्ययोः
पेतव्यानाम्
सप्तमी
पेतव्यायाम्
पेतव्ययोः
पेतव्यासु


अन्याः