पृञ्जाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृञ्जाना
पृञ्जाने
पृञ्जानाः
सम्बोधन
पृञ्जाने
पृञ्जाने
पृञ्जानाः
द्वितीया
पृञ्जानाम्
पृञ्जाने
पृञ्जानाः
तृतीया
पृञ्जानया
पृञ्जानाभ्याम्
पृञ्जानाभिः
चतुर्थी
पृञ्जानायै
पृञ्जानाभ्याम्
पृञ्जानाभ्यः
पञ्चमी
पृञ्जानायाः
पृञ्जानाभ्याम्
पृञ्जानाभ्यः
षष्ठी
पृञ्जानायाः
पृञ्जानयोः
पृञ्जानानाम्
सप्तमी
पृञ्जानायाम्
पृञ्जानयोः
पृञ्जानासु
 
एक
द्वि
बहु
प्रथमा
पृञ्जाना
पृञ्जाने
पृञ्जानाः
सम्बोधन
पृञ्जाने
पृञ्जाने
पृञ्जानाः
द्वितीया
पृञ्जानाम्
पृञ्जाने
पृञ्जानाः
तृतीया
पृञ्जानया
पृञ्जानाभ्याम्
पृञ्जानाभिः
चतुर्थी
पृञ्जानायै
पृञ्जानाभ्याम्
पृञ्जानाभ्यः
पञ्चमी
पृञ्जानायाः
पृञ्जानाभ्याम्
पृञ्जानाभ्यः
षष्ठी
पृञ्जानायाः
पृञ्जानयोः
पृञ्जानानाम्
सप्तमी
पृञ्जानायाम्
पृञ्जानयोः
पृञ्जानासु


अन्याः