पृच् धातुरूपाणि - पृचीँ सम्पर्के - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पृणक्ति
पृङ्क्तः
पृञ्चन्ति
मध्यम
पृणक्षि
पृङ्क्थः
पृङ्क्थ
उत्तम
पृणच्मि
पृञ्च्वः
पृञ्च्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपर्च
पपृचतुः
पपृचुः
मध्यम
पपर्चिथ
पपृचथुः
पपृच
उत्तम
पपर्च
पपृचिव
पपृचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्चिता
पर्चितारौ
पर्चितारः
मध्यम
पर्चितासि
पर्चितास्थः
पर्चितास्थ
उत्तम
पर्चितास्मि
पर्चितास्वः
पर्चितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्चिष्यति
पर्चिष्यतः
पर्चिष्यन्ति
मध्यम
पर्चिष्यसि
पर्चिष्यथः
पर्चिष्यथ
उत्तम
पर्चिष्यामि
पर्चिष्यावः
पर्चिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पृङ्क्तात् / पृङ्क्ताद् / पृणक्तु
पृङ्क्ताम्
पृञ्चन्तु
मध्यम
पृङ्क्तात् / पृङ्क्ताद् / पृङ्ग्धि
पृङ्क्तम्
पृङ्क्त
उत्तम
पृणचानि
पृणचाव
पृणचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपृणक् / अपृणग्
अपृङ्क्ताम्
अपृञ्चन्
मध्यम
अपृणक् / अपृणग्
अपृङ्क्तम्
अपृङ्क्त
उत्तम
अपृणचम्
अपृञ्च्व
अपृञ्च्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पृञ्च्यात् / पृञ्च्याद्
पृञ्च्याताम्
पृञ्च्युः
मध्यम
पृञ्च्याः
पृञ्च्यातम्
पृञ्च्यात
उत्तम
पृञ्च्याम्
पृञ्च्याव
पृञ्च्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पृच्यात् / पृच्याद्
पृच्यास्ताम्
पृच्यासुः
मध्यम
पृच्याः
पृच्यास्तम्
पृच्यास्त
उत्तम
पृच्यासम्
पृच्यास्व
पृच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्चीत् / अपर्चीद्
अपर्चिष्टाम्
अपर्चिषुः
मध्यम
अपर्चीः
अपर्चिष्टम्
अपर्चिष्ट
उत्तम
अपर्चिषम्
अपर्चिष्व
अपर्चिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्चिष्यत् / अपर्चिष्यद्
अपर्चिष्यताम्
अपर्चिष्यन्
मध्यम
अपर्चिष्यः
अपर्चिष्यतम्
अपर्चिष्यत
उत्तम
अपर्चिष्यम्
अपर्चिष्याव
अपर्चिष्याम