पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्व्यते
पूर्व्येते
पूर्व्यन्ते
मध्यम
पूर्व्यसे
पूर्व्येथे
पूर्व्यध्वे
उत्तम
पूर्व्ये
पूर्व्यावहे
पूर्व्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवाते / पूर्वयांबभूवाते / पूर्वयामासाते
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूविरे / पूर्वयांबभूविरे / पूर्वयामासिरे
मध्यम
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविषे / पूर्वयांबभूविषे / पूर्वयामासिषे
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवाथे / पूर्वयांबभूवाथे / पूर्वयामासाथे
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूविध्वे / पूर्वयांबभूविध्वे / पूर्वयाम्बभूविढ्वे / पूर्वयांबभूविढ्वे / पूर्वयामासिध्वे
उत्तम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविवहे / पूर्वयांबभूविवहे / पूर्वयामासिवहे
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविमहे / पूर्वयांबभूविमहे / पूर्वयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्विता / पूर्वयिता
पूर्वितारौ / पूर्वयितारौ
पूर्वितारः / पूर्वयितारः
मध्यम
पूर्वितासे / पूर्वयितासे
पूर्वितासाथे / पूर्वयितासाथे
पूर्विताध्वे / पूर्वयिताध्वे
उत्तम
पूर्विताहे / पूर्वयिताहे
पूर्वितास्वहे / पूर्वयितास्वहे
पूर्वितास्महे / पूर्वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्विष्यते / पूर्वयिष्यते
पूर्विष्येते / पूर्वयिष्येते
पूर्विष्यन्ते / पूर्वयिष्यन्ते
मध्यम
पूर्विष्यसे / पूर्वयिष्यसे
पूर्विष्येथे / पूर्वयिष्येथे
पूर्विष्यध्वे / पूर्वयिष्यध्वे
उत्तम
पूर्विष्ये / पूर्वयिष्ये
पूर्विष्यावहे / पूर्वयिष्यावहे
पूर्विष्यामहे / पूर्वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्व्यताम्
पूर्व्येताम्
पूर्व्यन्ताम्
मध्यम
पूर्व्यस्व
पूर्व्येथाम्
पूर्व्यध्वम्
उत्तम
पूर्व्यै
पूर्व्यावहै
पूर्व्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्व्यत
अपूर्व्येताम्
अपूर्व्यन्त
मध्यम
अपूर्व्यथाः
अपूर्व्येथाम्
अपूर्व्यध्वम्
उत्तम
अपूर्व्ये
अपूर्व्यावहि
अपूर्व्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्व्येत
पूर्व्येयाताम्
पूर्व्येरन्
मध्यम
पूर्व्येथाः
पूर्व्येयाथाम्
पूर्व्येध्वम्
उत्तम
पूर्व्येय
पूर्व्येवहि
पूर्व्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्विषीष्ट / पूर्वयिषीष्ट
पूर्विषीयास्ताम् / पूर्वयिषीयास्ताम्
पूर्विषीरन् / पूर्वयिषीरन्
मध्यम
पूर्विषीष्ठाः / पूर्वयिषीष्ठाः
पूर्विषीयास्थाम् / पूर्वयिषीयास्थाम्
पूर्विषीढ्वम् / पूर्विषीध्वम् / पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
उत्तम
पूर्विषीय / पूर्वयिषीय
पूर्विषीवहि / पूर्वयिषीवहि
पूर्विषीमहि / पूर्वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्वि
अपूर्विषाताम् / अपूर्वयिषाताम्
अपूर्विषत / अपूर्वयिषत
मध्यम
अपूर्विष्ठाः / अपूर्वयिष्ठाः
अपूर्विषाथाम् / अपूर्वयिषाथाम्
अपूर्विढ्वम् / अपूर्विध्वम् / अपूर्वयिढ्वम् / अपूर्वयिध्वम्
उत्तम
अपूर्विषि / अपूर्वयिषि
अपूर्विष्वहि / अपूर्वयिष्वहि
अपूर्विष्महि / अपूर्वयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्विष्यत / अपूर्वयिष्यत
अपूर्विष्येताम् / अपूर्वयिष्येताम्
अपूर्विष्यन्त / अपूर्वयिष्यन्त
मध्यम
अपूर्विष्यथाः / अपूर्वयिष्यथाः
अपूर्विष्येथाम् / अपूर्वयिष्येथाम्
अपूर्विष्यध्वम् / अपूर्वयिष्यध्वम्
उत्तम
अपूर्विष्ये / अपूर्वयिष्ये
अपूर्विष्यावहि / अपूर्वयिष्यावहि
अपूर्विष्यामहि / अपूर्वयिष्यामहि