पूर्वितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वितव्या
पूर्वितव्ये
पूर्वितव्याः
सम्बोधन
पूर्वितव्ये
पूर्वितव्ये
पूर्वितव्याः
द्वितीया
पूर्वितव्याम्
पूर्वितव्ये
पूर्वितव्याः
तृतीया
पूर्वितव्यया
पूर्वितव्याभ्याम्
पूर्वितव्याभिः
चतुर्थी
पूर्वितव्यायै
पूर्वितव्याभ्याम्
पूर्वितव्याभ्यः
पञ्चमी
पूर्वितव्यायाः
पूर्वितव्याभ्याम्
पूर्वितव्याभ्यः
षष्ठी
पूर्वितव्यायाः
पूर्वितव्ययोः
पूर्वितव्यानाम्
सप्तमी
पूर्वितव्यायाम्
पूर्वितव्ययोः
पूर्वितव्यासु
 
एक
द्वि
बहु
प्रथमा
पूर्वितव्या
पूर्वितव्ये
पूर्वितव्याः
सम्बोधन
पूर्वितव्ये
पूर्वितव्ये
पूर्वितव्याः
द्वितीया
पूर्वितव्याम्
पूर्वितव्ये
पूर्वितव्याः
तृतीया
पूर्वितव्यया
पूर्वितव्याभ्याम्
पूर्वितव्याभिः
चतुर्थी
पूर्वितव्यायै
पूर्वितव्याभ्याम्
पूर्वितव्याभ्यः
पञ्चमी
पूर्वितव्यायाः
पूर्वितव्याभ्याम्
पूर्वितव्याभ्यः
षष्ठी
पूर्वितव्यायाः
पूर्वितव्ययोः
पूर्वितव्यानाम्
सप्तमी
पूर्वितव्यायाम्
पूर्वितव्ययोः
पूर्वितव्यासु


अन्याः