पूर्वयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वयितव्या
पूर्वयितव्ये
पूर्वयितव्याः
सम्बोधन
पूर्वयितव्ये
पूर्वयितव्ये
पूर्वयितव्याः
द्वितीया
पूर्वयितव्याम्
पूर्वयितव्ये
पूर्वयितव्याः
तृतीया
पूर्वयितव्यया
पूर्वयितव्याभ्याम्
पूर्वयितव्याभिः
चतुर्थी
पूर्वयितव्यायै
पूर्वयितव्याभ्याम्
पूर्वयितव्याभ्यः
पञ्चमी
पूर्वयितव्यायाः
पूर्वयितव्याभ्याम्
पूर्वयितव्याभ्यः
षष्ठी
पूर्वयितव्यायाः
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
सप्तमी
पूर्वयितव्यायाम्
पूर्वयितव्ययोः
पूर्वयितव्यासु
 
एक
द्वि
बहु
प्रथमा
पूर्वयितव्या
पूर्वयितव्ये
पूर्वयितव्याः
सम्बोधन
पूर्वयितव्ये
पूर्वयितव्ये
पूर्वयितव्याः
द्वितीया
पूर्वयितव्याम्
पूर्वयितव्ये
पूर्वयितव्याः
तृतीया
पूर्वयितव्यया
पूर्वयितव्याभ्याम्
पूर्वयितव्याभिः
चतुर्थी
पूर्वयितव्यायै
पूर्वयितव्याभ्याम्
पूर्वयितव्याभ्यः
पञ्चमी
पूर्वयितव्यायाः
पूर्वयितव्याभ्याम्
पूर्वयितव्याभ्यः
षष्ठी
पूर्वयितव्यायाः
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
सप्तमी
पूर्वयितव्यायाम्
पूर्वयितव्ययोः
पूर्वयितव्यासु


अन्याः