पूज् धातुरूपाणि - पूजँ पूजायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूज्यते
पूज्येते
पूज्यन्ते
मध्यम
पूज्यसे
पूज्येथे
पूज्यध्वे
उत्तम
पूज्ये
पूज्यावहे
पूज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूवे / पूजयांबभूवे / पूजयामाहे
पूजयाञ्चक्राते / पूजयांचक्राते / पूजयाम्बभूवाते / पूजयांबभूवाते / पूजयामासाते
पूजयाञ्चक्रिरे / पूजयांचक्रिरे / पूजयाम्बभूविरे / पूजयांबभूविरे / पूजयामासिरे
मध्यम
पूजयाञ्चकृषे / पूजयांचकृषे / पूजयाम्बभूविषे / पूजयांबभूविषे / पूजयामासिषे
पूजयाञ्चक्राथे / पूजयांचक्राथे / पूजयाम्बभूवाथे / पूजयांबभूवाथे / पूजयामासाथे
पूजयाञ्चकृढ्वे / पूजयांचकृढ्वे / पूजयाम्बभूविध्वे / पूजयांबभूविध्वे / पूजयाम्बभूविढ्वे / पूजयांबभूविढ्वे / पूजयामासिध्वे
उत्तम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूवे / पूजयांबभूवे / पूजयामाहे
पूजयाञ्चकृवहे / पूजयांचकृवहे / पूजयाम्बभूविवहे / पूजयांबभूविवहे / पूजयामासिवहे
पूजयाञ्चकृमहे / पूजयांचकृमहे / पूजयाम्बभूविमहे / पूजयांबभूविमहे / पूजयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजिता / पूजयिता
पूजितारौ / पूजयितारौ
पूजितारः / पूजयितारः
मध्यम
पूजितासे / पूजयितासे
पूजितासाथे / पूजयितासाथे
पूजिताध्वे / पूजयिताध्वे
उत्तम
पूजिताहे / पूजयिताहे
पूजितास्वहे / पूजयितास्वहे
पूजितास्महे / पूजयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूजिष्यते / पूजयिष्यते
पूजिष्येते / पूजयिष्येते
पूजिष्यन्ते / पूजयिष्यन्ते
मध्यम
पूजिष्यसे / पूजयिष्यसे
पूजिष्येथे / पूजयिष्येथे
पूजिष्यध्वे / पूजयिष्यध्वे
उत्तम
पूजिष्ये / पूजयिष्ये
पूजिष्यावहे / पूजयिष्यावहे
पूजिष्यामहे / पूजयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूज्यताम्
पूज्येताम्
पूज्यन्ताम्
मध्यम
पूज्यस्व
पूज्येथाम्
पूज्यध्वम्
उत्तम
पूज्यै
पूज्यावहै
पूज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूज्यत
अपूज्येताम्
अपूज्यन्त
मध्यम
अपूज्यथाः
अपूज्येथाम्
अपूज्यध्वम्
उत्तम
अपूज्ये
अपूज्यावहि
अपूज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूज्येत
पूज्येयाताम्
पूज्येरन्
मध्यम
पूज्येथाः
पूज्येयाथाम्
पूज्येध्वम्
उत्तम
पूज्येय
पूज्येवहि
पूज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूजिषीष्ट / पूजयिषीष्ट
पूजिषीयास्ताम् / पूजयिषीयास्ताम्
पूजिषीरन् / पूजयिषीरन्
मध्यम
पूजिषीष्ठाः / पूजयिषीष्ठाः
पूजिषीयास्थाम् / पूजयिषीयास्थाम्
पूजिषीध्वम् / पूजयिषीढ्वम् / पूजयिषीध्वम्
उत्तम
पूजिषीय / पूजयिषीय
पूजिषीवहि / पूजयिषीवहि
पूजिषीमहि / पूजयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूजि
अपूजिषाताम् / अपूजयिषाताम्
अपूजिषत / अपूजयिषत
मध्यम
अपूजिष्ठाः / अपूजयिष्ठाः
अपूजिषाथाम् / अपूजयिषाथाम्
अपूजिढ्वम् / अपूजयिढ्वम् / अपूजयिध्वम्
उत्तम
अपूजिषि / अपूजयिषि
अपूजिष्वहि / अपूजयिष्वहि
अपूजिष्महि / अपूजयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूजिष्यत / अपूजयिष्यत
अपूजिष्येताम् / अपूजयिष्येताम्
अपूजिष्यन्त / अपूजयिष्यन्त
मध्यम
अपूजिष्यथाः / अपूजयिष्यथाः
अपूजिष्येथाम् / अपूजयिष्येथाम्
अपूजिष्यध्वम् / अपूजयिष्यध्वम्
उत्तम
अपूजिष्ये / अपूजयिष्ये
अपूजिष्यावहि / अपूजयिष्यावहि
अपूजिष्यामहि / अपूजयिष्यामहि