पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पोष्यते / पुष्यते
पोष्येते / पुष्येते
पोष्यन्ते / पुष्यन्ते
मध्यम
पोष्यसे / पुष्यसे
पोष्येथे / पुष्येथे
पोष्यध्वे / पुष्यध्वे
उत्तम
पोष्ये / पुष्ये
पोष्यावहे / पुष्यावहे
पोष्यामहे / पुष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूवे / पोषयांबभूवे / पोषयामाहे / पुपुषे
पोषयाञ्चक्राते / पोषयांचक्राते / पोषयाम्बभूवाते / पोषयांबभूवाते / पोषयामासाते / पुपुषाते
पोषयाञ्चक्रिरे / पोषयांचक्रिरे / पोषयाम्बभूविरे / पोषयांबभूविरे / पोषयामासिरे / पुपुषिरे
मध्यम
पोषयाञ्चकृषे / पोषयांचकृषे / पोषयाम्बभूविषे / पोषयांबभूविषे / पोषयामासिषे / पुपुषिषे
पोषयाञ्चक्राथे / पोषयांचक्राथे / पोषयाम्बभूवाथे / पोषयांबभूवाथे / पोषयामासाथे / पुपुषाथे
पोषयाञ्चकृढ्वे / पोषयांचकृढ्वे / पोषयाम्बभूविध्वे / पोषयांबभूविध्वे / पोषयाम्बभूविढ्वे / पोषयांबभूविढ्वे / पोषयामासिध्वे / पुपुषिध्वे
उत्तम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूवे / पोषयांबभूवे / पोषयामाहे / पुपुषे
पोषयाञ्चकृवहे / पोषयांचकृवहे / पोषयाम्बभूविवहे / पोषयांबभूविवहे / पोषयामासिवहे / पुपुषिवहे
पोषयाञ्चकृमहे / पोषयांचकृमहे / पोषयाम्बभूविमहे / पोषयांबभूविमहे / पोषयामासिमहे / पुपुषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषिता / पोषयिता
पोषितारौ / पोषयितारौ
पोषितारः / पोषयितारः
मध्यम
पोषितासे / पोषयितासे
पोषितासाथे / पोषयितासाथे
पोषिताध्वे / पोषयिताध्वे
उत्तम
पोषिताहे / पोषयिताहे
पोषितास्वहे / पोषयितास्वहे
पोषितास्महे / पोषयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पोषिष्यते / पोषयिष्यते
पोषिष्येते / पोषयिष्येते
पोषिष्यन्ते / पोषयिष्यन्ते
मध्यम
पोषिष्यसे / पोषयिष्यसे
पोषिष्येथे / पोषयिष्येथे
पोषिष्यध्वे / पोषयिष्यध्वे
उत्तम
पोषिष्ये / पोषयिष्ये
पोषिष्यावहे / पोषयिष्यावहे
पोषिष्यामहे / पोषयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पोष्यताम् / पुष्यताम्
पोष्येताम् / पुष्येताम्
पोष्यन्ताम् / पुष्यन्ताम्
मध्यम
पोष्यस्व / पुष्यस्व
पोष्येथाम् / पुष्येथाम्
पोष्यध्वम् / पुष्यध्वम्
उत्तम
पोष्यै / पुष्यै
पोष्यावहै / पुष्यावहै
पोष्यामहै / पुष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोष्यत / अपुष्यत
अपोष्येताम् / अपुष्येताम्
अपोष्यन्त / अपुष्यन्त
मध्यम
अपोष्यथाः / अपुष्यथाः
अपोष्येथाम् / अपुष्येथाम्
अपोष्यध्वम् / अपुष्यध्वम्
उत्तम
अपोष्ये / अपुष्ये
अपोष्यावहि / अपुष्यावहि
अपोष्यामहि / अपुष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पोष्येत / पुष्येत
पोष्येयाताम् / पुष्येयाताम्
पोष्येरन् / पुष्येरन्
मध्यम
पोष्येथाः / पुष्येथाः
पोष्येयाथाम् / पुष्येयाथाम्
पोष्येध्वम् / पुष्येध्वम्
उत्तम
पोष्येय / पुष्येय
पोष्येवहि / पुष्येवहि
पोष्येमहि / पुष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पोषिषीष्ट / पोषयिषीष्ट
पोषिषीयास्ताम् / पोषयिषीयास्ताम्
पोषिषीरन् / पोषयिषीरन्
मध्यम
पोषिषीष्ठाः / पोषयिषीष्ठाः
पोषिषीयास्थाम् / पोषयिषीयास्थाम्
पोषिषीध्वम् / पोषयिषीढ्वम् / पोषयिषीध्वम्
उत्तम
पोषिषीय / पोषयिषीय
पोषिषीवहि / पोषयिषीवहि
पोषिषीमहि / पोषयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोषि
अपोषिषाताम् / अपोषयिषाताम्
अपोषिषत / अपोषयिषत
मध्यम
अपोषिष्ठाः / अपोषयिष्ठाः
अपोषिषाथाम् / अपोषयिषाथाम्
अपोषिढ्वम् / अपोषयिढ्वम् / अपोषयिध्वम्
उत्तम
अपोषिषि / अपोषयिषि
अपोषिष्वहि / अपोषयिष्वहि
अपोषिष्महि / अपोषयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपोषिष्यत / अपोषयिष्यत
अपोषिष्येताम् / अपोषयिष्येताम्
अपोषिष्यन्त / अपोषयिष्यन्त
मध्यम
अपोषिष्यथाः / अपोषयिष्यथाः
अपोषिष्येथाम् / अपोषयिष्येथाम्
अपोषिष्यध्वम् / अपोषयिष्यध्वम्
उत्तम
अपोषिष्ये / अपोषयिष्ये
अपोषिष्यावहि / अपोषयिष्यावहि
अपोषिष्यामहि / अपोषयिष्यामहि