पुन्थितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्थितव्या
पुन्थितव्ये
पुन्थितव्याः
सम्बोधन
पुन्थितव्ये
पुन्थितव्ये
पुन्थितव्याः
द्वितीया
पुन्थितव्याम्
पुन्थितव्ये
पुन्थितव्याः
तृतीया
पुन्थितव्यया
पुन्थितव्याभ्याम्
पुन्थितव्याभिः
चतुर्थी
पुन्थितव्यायै
पुन्थितव्याभ्याम्
पुन्थितव्याभ्यः
पञ्चमी
पुन्थितव्यायाः
पुन्थितव्याभ्याम्
पुन्थितव्याभ्यः
षष्ठी
पुन्थितव्यायाः
पुन्थितव्ययोः
पुन्थितव्यानाम्
सप्तमी
पुन्थितव्यायाम्
पुन्थितव्ययोः
पुन्थितव्यासु
 
एक
द्वि
बहु
प्रथमा
पुन्थितव्या
पुन्थितव्ये
पुन्थितव्याः
सम्बोधन
पुन्थितव्ये
पुन्थितव्ये
पुन्थितव्याः
द्वितीया
पुन्थितव्याम्
पुन्थितव्ये
पुन्थितव्याः
तृतीया
पुन्थितव्यया
पुन्थितव्याभ्याम्
पुन्थितव्याभिः
चतुर्थी
पुन्थितव्यायै
पुन्थितव्याभ्याम्
पुन्थितव्याभ्यः
पञ्चमी
पुन्थितव्यायाः
पुन्थितव्याभ्याम्
पुन्थितव्याभ्यः
षष्ठी
पुन्थितव्यायाः
पुन्थितव्ययोः
पुन्थितव्यानाम्
सप्तमी
पुन्थितव्यायाम्
पुन्थितव्ययोः
पुन्थितव्यासु


अन्याः