पुण्टनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्टनीया
पुण्टनीये
पुण्टनीयाः
सम्बोधन
पुण्टनीये
पुण्टनीये
पुण्टनीयाः
द्वितीया
पुण्टनीयाम्
पुण्टनीये
पुण्टनीयाः
तृतीया
पुण्टनीयया
पुण्टनीयाभ्याम्
पुण्टनीयाभिः
चतुर्थी
पुण्टनीयायै
पुण्टनीयाभ्याम्
पुण्टनीयाभ्यः
पञ्चमी
पुण्टनीयायाः
पुण्टनीयाभ्याम्
पुण्टनीयाभ्यः
षष्ठी
पुण्टनीयायाः
पुण्टनीययोः
पुण्टनीयानाम्
सप्तमी
पुण्टनीयायाम्
पुण्टनीययोः
पुण्टनीयासु
 
एक
द्वि
बहु
प्रथमा
पुण्टनीया
पुण्टनीये
पुण्टनीयाः
सम्बोधन
पुण्टनीये
पुण्टनीये
पुण्टनीयाः
द्वितीया
पुण्टनीयाम्
पुण्टनीये
पुण्टनीयाः
तृतीया
पुण्टनीयया
पुण्टनीयाभ्याम्
पुण्टनीयाभिः
चतुर्थी
पुण्टनीयायै
पुण्टनीयाभ्याम्
पुण्टनीयाभ्यः
पञ्चमी
पुण्टनीयायाः
पुण्टनीयाभ्याम्
पुण्टनीयाभ्यः
षष्ठी
पुण्टनीयायाः
पुण्टनीययोः
पुण्टनीयानाम्
सप्तमी
पुण्टनीयायाम्
पुण्टनीययोः
पुण्टनीयासु


अन्याः