पुटयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुटयितव्या
पुटयितव्ये
पुटयितव्याः
सम्बोधन
पुटयितव्ये
पुटयितव्ये
पुटयितव्याः
द्वितीया
पुटयितव्याम्
पुटयितव्ये
पुटयितव्याः
तृतीया
पुटयितव्यया
पुटयितव्याभ्याम्
पुटयितव्याभिः
चतुर्थी
पुटयितव्यायै
पुटयितव्याभ्याम्
पुटयितव्याभ्यः
पञ्चमी
पुटयितव्यायाः
पुटयितव्याभ्याम्
पुटयितव्याभ्यः
षष्ठी
पुटयितव्यायाः
पुटयितव्ययोः
पुटयितव्यानाम्
सप्तमी
पुटयितव्यायाम्
पुटयितव्ययोः
पुटयितव्यासु
 
एक
द्वि
बहु
प्रथमा
पुटयितव्या
पुटयितव्ये
पुटयितव्याः
सम्बोधन
पुटयितव्ये
पुटयितव्ये
पुटयितव्याः
द्वितीया
पुटयितव्याम्
पुटयितव्ये
पुटयितव्याः
तृतीया
पुटयितव्यया
पुटयितव्याभ्याम्
पुटयितव्याभिः
चतुर्थी
पुटयितव्यायै
पुटयितव्याभ्याम्
पुटयितव्याभ्यः
पञ्चमी
पुटयितव्यायाः
पुटयितव्याभ्याम्
पुटयितव्याभ्यः
षष्ठी
पुटयितव्यायाः
पुटयितव्ययोः
पुटयितव्यानाम्
सप्तमी
पुटयितव्यायाम्
पुटयितव्ययोः
पुटयितव्यासु


अन्याः