पुंसनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुंसनीयम्
पुंसनीये
पुंसनीयानि
सम्बोधन
पुंसनीय
पुंसनीये
पुंसनीयानि
द्वितीया
पुंसनीयम्
पुंसनीये
पुंसनीयानि
तृतीया
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
चतुर्थी
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
पञ्चमी
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
षष्ठी
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
सप्तमी
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
पुंसनीयम्
पुंसनीये
पुंसनीयानि
सम्बोधन
पुंसनीय
पुंसनीये
पुंसनीयानि
द्वितीया
पुंसनीयम्
पुंसनीये
पुंसनीयानि
तृतीया
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
चतुर्थी
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
पञ्चमी
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
षष्ठी
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
सप्तमी
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


अन्याः