पी धातुरूपाणि - पीङ् पाने - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पीयते
पीयेते
पीयन्ते
मध्यम
पीयसे
पीयेथे
पीयध्वे
उत्तम
पीये
पीयावहे
पीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पिप्ये
पिप्याते
पिप्यिरे
मध्यम
पिप्यिषे
पिप्याथे
पिप्यिढ्वे / पिप्यिध्वे
उत्तम
पिप्ये
पिप्यिवहे
पिप्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पायिता / पेता
पायितारौ / पेतारौ
पायितारः / पेतारः
मध्यम
पायितासे / पेतासे
पायितासाथे / पेतासाथे
पायिताध्वे / पेताध्वे
उत्तम
पायिताहे / पेताहे
पायितास्वहे / पेतास्वहे
पायितास्महे / पेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पायिष्यते / पेष्यते
पायिष्येते / पेष्येते
पायिष्यन्ते / पेष्यन्ते
मध्यम
पायिष्यसे / पेष्यसे
पायिष्येथे / पेष्येथे
पायिष्यध्वे / पेष्यध्वे
उत्तम
पायिष्ये / पेष्ये
पायिष्यावहे / पेष्यावहे
पायिष्यामहे / पेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पीयताम्
पीयेताम्
पीयन्ताम्
मध्यम
पीयस्व
पीयेथाम्
पीयध्वम्
उत्तम
पीयै
पीयावहै
पीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपीयत
अपीयेताम्
अपीयन्त
मध्यम
अपीयथाः
अपीयेथाम्
अपीयध्वम्
उत्तम
अपीये
अपीयावहि
अपीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पीयेत
पीयेयाताम्
पीयेरन्
मध्यम
पीयेथाः
पीयेयाथाम्
पीयेध्वम्
उत्तम
पीयेय
पीयेवहि
पीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पायिषीष्ट / पेषीष्ट
पायिषीयास्ताम् / पेषीयास्ताम्
पायिषीरन् / पेषीरन्
मध्यम
पायिषीष्ठाः / पेषीष्ठाः
पायिषीयास्थाम् / पेषीयास्थाम्
पायिषीढ्वम् / पायिषीध्वम् / पेषीढ्वम्
उत्तम
पायिषीय / पेषीय
पायिषीवहि / पेषीवहि
पायिषीमहि / पेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपायि
अपायिषाताम् / अपेषाताम्
अपायिषत / अपेषत
मध्यम
अपायिष्ठाः / अपेष्ठाः
अपायिषाथाम् / अपेषाथाम्
अपायिढ्वम् / अपायिध्वम् / अपेढ्वम्
उत्तम
अपायिषि / अपेषि
अपायिष्वहि / अपेष्वहि
अपायिष्महि / अपेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपायिष्यत / अपेष्यत
अपायिष्येताम् / अपेष्येताम्
अपायिष्यन्त / अपेष्यन्त
मध्यम
अपायिष्यथाः / अपेष्यथाः
अपायिष्येथाम् / अपेष्येथाम्
अपायिष्यध्वम् / अपेष्यध्वम्
उत्तम
अपायिष्ये / अपेष्ये
अपायिष्यावहि / अपेष्यावहि
अपायिष्यामहि / अपेष्यामहि