पिष्टमय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिष्टमयः
पिष्टमयौ
पिष्टमयाः
सम्बोधन
पिष्टमय
पिष्टमयौ
पिष्टमयाः
द्वितीया
पिष्टमयम्
पिष्टमयौ
पिष्टमयान्
तृतीया
पिष्टमयेन
पिष्टमयाभ्याम्
पिष्टमयैः
चतुर्थी
पिष्टमयाय
पिष्टमयाभ्याम्
पिष्टमयेभ्यः
पञ्चमी
पिष्टमयात् / पिष्टमयाद्
पिष्टमयाभ्याम्
पिष्टमयेभ्यः
षष्ठी
पिष्टमयस्य
पिष्टमययोः
पिष्टमयानाम्
सप्तमी
पिष्टमये
पिष्टमययोः
पिष्टमयेषु
 
एक
द्वि
बहु
प्रथमा
पिष्टमयः
पिष्टमयौ
पिष्टमयाः
सम्बोधन
पिष्टमय
पिष्टमयौ
पिष्टमयाः
द्वितीया
पिष्टमयम्
पिष्टमयौ
पिष्टमयान्
तृतीया
पिष्टमयेन
पिष्टमयाभ्याम्
पिष्टमयैः
चतुर्थी
पिष्टमयाय
पिष्टमयाभ्याम्
पिष्टमयेभ्यः
पञ्चमी
पिष्टमयात् / पिष्टमयाद्
पिष्टमयाभ्याम्
पिष्टमयेभ्यः
षष्ठी
पिष्टमयस्य
पिष्टमययोः
पिष्टमयानाम्
सप्तमी
पिष्टमये
पिष्टमययोः
पिष्टमयेषु


अन्याः