पाल् धातुरूपाणि - पालँ रक्षणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पाल्यते
पाल्येते
पाल्यन्ते
मध्यम
पाल्यसे
पाल्येथे
पाल्यध्वे
उत्तम
पाल्ये
पाल्यावहे
पाल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवाते / पालयांबभूवाते / पालयामासाते
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूविरे / पालयांबभूविरे / पालयामासिरे
मध्यम
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविषे / पालयांबभूविषे / पालयामासिषे
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवाथे / पालयांबभूवाथे / पालयामासाथे
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूविध्वे / पालयांबभूविध्वे / पालयाम्बभूविढ्वे / पालयांबभूविढ्वे / पालयामासिध्वे
उत्तम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविवहे / पालयांबभूविवहे / पालयामासिवहे
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविमहे / पालयांबभूविमहे / पालयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पालिता / पालयिता
पालितारौ / पालयितारौ
पालितारः / पालयितारः
मध्यम
पालितासे / पालयितासे
पालितासाथे / पालयितासाथे
पालिताध्वे / पालयिताध्वे
उत्तम
पालिताहे / पालयिताहे
पालितास्वहे / पालयितास्वहे
पालितास्महे / पालयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पालिष्यते / पालयिष्यते
पालिष्येते / पालयिष्येते
पालिष्यन्ते / पालयिष्यन्ते
मध्यम
पालिष्यसे / पालयिष्यसे
पालिष्येथे / पालयिष्येथे
पालिष्यध्वे / पालयिष्यध्वे
उत्तम
पालिष्ये / पालयिष्ये
पालिष्यावहे / पालयिष्यावहे
पालिष्यामहे / पालयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पाल्यताम्
पाल्येताम्
पाल्यन्ताम्
मध्यम
पाल्यस्व
पाल्येथाम्
पाल्यध्वम्
उत्तम
पाल्यै
पाल्यावहै
पाल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाल्यत
अपाल्येताम्
अपाल्यन्त
मध्यम
अपाल्यथाः
अपाल्येथाम्
अपाल्यध्वम्
उत्तम
अपाल्ये
अपाल्यावहि
अपाल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पाल्येत
पाल्येयाताम्
पाल्येरन्
मध्यम
पाल्येथाः
पाल्येयाथाम्
पाल्येध्वम्
उत्तम
पाल्येय
पाल्येवहि
पाल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पालिषीष्ट / पालयिषीष्ट
पालिषीयास्ताम् / पालयिषीयास्ताम्
पालिषीरन् / पालयिषीरन्
मध्यम
पालिषीष्ठाः / पालयिषीष्ठाः
पालिषीयास्थाम् / पालयिषीयास्थाम्
पालिषीढ्वम् / पालिषीध्वम् / पालयिषीढ्वम् / पालयिषीध्वम्
उत्तम
पालिषीय / पालयिषीय
पालिषीवहि / पालयिषीवहि
पालिषीमहि / पालयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालि
अपालिषाताम् / अपालयिषाताम्
अपालिषत / अपालयिषत
मध्यम
अपालिष्ठाः / अपालयिष्ठाः
अपालिषाथाम् / अपालयिषाथाम्
अपालिढ्वम् / अपालिध्वम् / अपालयिढ्वम् / अपालयिध्वम्
उत्तम
अपालिषि / अपालयिषि
अपालिष्वहि / अपालयिष्वहि
अपालिष्महि / अपालयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालिष्यत / अपालयिष्यत
अपालिष्येताम् / अपालयिष्येताम्
अपालिष्यन्त / अपालयिष्यन्त
मध्यम
अपालिष्यथाः / अपालयिष्यथाः
अपालिष्येथाम् / अपालयिष्येथाम्
अपालिष्यध्वम् / अपालयिष्यध्वम्
उत्तम
अपालिष्ये / अपालयिष्ये
अपालिष्यावहि / अपालयिष्यावहि
अपालिष्यामहि / अपालयिष्यामहि