पार्षद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्षद्यः
पार्षद्यौ
पार्षद्याः
सम्बोधन
पार्षद्य
पार्षद्यौ
पार्षद्याः
द्वितीया
पार्षद्यम्
पार्षद्यौ
पार्षद्यान्
तृतीया
पार्षद्येन
पार्षद्याभ्याम्
पार्षद्यैः
चतुर्थी
पार्षद्याय
पार्षद्याभ्याम्
पार्षद्येभ्यः
पञ्चमी
पार्षद्यात् / पार्षद्याद्
पार्षद्याभ्याम्
पार्षद्येभ्यः
षष्ठी
पार्षद्यस्य
पार्षद्ययोः
पार्षद्यानाम्
सप्तमी
पार्षद्ये
पार्षद्ययोः
पार्षद्येषु
 
एक
द्वि
बहु
प्रथमा
पार्षद्यः
पार्षद्यौ
पार्षद्याः
सम्बोधन
पार्षद्य
पार्षद्यौ
पार्षद्याः
द्वितीया
पार्षद्यम्
पार्षद्यौ
पार्षद्यान्
तृतीया
पार्षद्येन
पार्षद्याभ्याम्
पार्षद्यैः
चतुर्थी
पार्षद्याय
पार्षद्याभ्याम्
पार्षद्येभ्यः
पञ्चमी
पार्षद्यात् / पार्षद्याद्
पार्षद्याभ्याम्
पार्षद्येभ्यः
षष्ठी
पार्षद्यस्य
पार्षद्ययोः
पार्षद्यानाम्
सप्तमी
पार्षद्ये
पार्षद्ययोः
पार्षद्येषु