पार्श्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्श्वम्
पार्श्वे
पार्श्वानि
सम्बोधन
पार्श्व
पार्श्वे
पार्श्वानि
द्वितीया
पार्श्वम्
पार्श्वे
पार्श्वानि
तृतीया
पार्श्वेन
पार्श्वाभ्याम्
पार्श्वैः
चतुर्थी
पार्श्वाय
पार्श्वाभ्याम्
पार्श्वेभ्यः
पञ्चमी
पार्श्वात् / पार्श्वाद्
पार्श्वाभ्याम्
पार्श्वेभ्यः
षष्ठी
पार्श्वस्य
पार्श्वयोः
पार्श्वानाम्
सप्तमी
पार्श्वे
पार्श्वयोः
पार्श्वेषु
 
एक
द्वि
बहु
प्रथमा
पार्श्वम्
पार्श्वे
पार्श्वानि
सम्बोधन
पार्श्व
पार्श्वे
पार्श्वानि
द्वितीया
पार्श्वम्
पार्श्वे
पार्श्वानि
तृतीया
पार्श्वेन
पार्श्वाभ्याम्
पार्श्वैः
चतुर्थी
पार्श्वाय
पार्श्वाभ्याम्
पार्श्वेभ्यः
पञ्चमी
पार्श्वात् / पार्श्वाद्
पार्श्वाभ्याम्
पार्श्वेभ्यः
षष्ठी
पार्श्वस्य
पार्श्वयोः
पार्श्वानाम्
सप्तमी
पार्श्वे
पार्श्वयोः
पार्श्वेषु


अन्याः