पार्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्थः
पार्थौ
पार्थाः
सम्बोधन
पार्थ
पार्थौ
पार्थाः
द्वितीया
पार्थम्
पार्थौ
पार्थान्
तृतीया
पार्थेन
पार्थाभ्याम्
पार्थैः
चतुर्थी
पार्थाय
पार्थाभ्याम्
पार्थेभ्यः
पञ्चमी
पार्थात् / पार्थाद्
पार्थाभ्याम्
पार्थेभ्यः
षष्ठी
पार्थस्य
पार्थयोः
पार्थानाम्
सप्तमी
पार्थे
पार्थयोः
पार्थेषु
 
एक
द्वि
बहु
प्रथमा
पार्थः
पार्थौ
पार्थाः
सम्बोधन
पार्थ
पार्थौ
पार्थाः
द्वितीया
पार्थम्
पार्थौ
पार्थान्
तृतीया
पार्थेन
पार्थाभ्याम्
पार्थैः
चतुर्थी
पार्थाय
पार्थाभ्याम्
पार्थेभ्यः
पञ्चमी
पार्थात् / पार्थाद्
पार्थाभ्याम्
पार्थेभ्यः
षष्ठी
पार्थस्य
पार्थयोः
पार्थानाम्
सप्तमी
पार्थे
पार्थयोः
पार्थेषु