पारिषद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिषद्यः
पारिषद्यौ
पारिषद्याः
सम्बोधन
पारिषद्य
पारिषद्यौ
पारिषद्याः
द्वितीया
पारिषद्यम्
पारिषद्यौ
पारिषद्यान्
तृतीया
पारिषद्येन
पारिषद्याभ्याम्
पारिषद्यैः
चतुर्थी
पारिषद्याय
पारिषद्याभ्याम्
पारिषद्येभ्यः
पञ्चमी
पारिषद्यात् / पारिषद्याद्
पारिषद्याभ्याम्
पारिषद्येभ्यः
षष्ठी
पारिषद्यस्य
पारिषद्ययोः
पारिषद्यानाम्
सप्तमी
पारिषद्ये
पारिषद्ययोः
पारिषद्येषु
 
एक
द्वि
बहु
प्रथमा
पारिषद्यः
पारिषद्यौ
पारिषद्याः
सम्बोधन
पारिषद्य
पारिषद्यौ
पारिषद्याः
द्वितीया
पारिषद्यम्
पारिषद्यौ
पारिषद्यान्
तृतीया
पारिषद्येन
पारिषद्याभ्याम्
पारिषद्यैः
चतुर्थी
पारिषद्याय
पारिषद्याभ्याम्
पारिषद्येभ्यः
पञ्चमी
पारिषद्यात् / पारिषद्याद्
पारिषद्याभ्याम्
पारिषद्येभ्यः
षष्ठी
पारिषद्यस्य
पारिषद्ययोः
पारिषद्यानाम्
सप्तमी
पारिषद्ये
पारिषद्ययोः
पारिषद्येषु