पाद्धत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाद्धतम्
पाद्धते
पाद्धतानि
सम्बोधन
पाद्धत
पाद्धते
पाद्धतानि
द्वितीया
पाद्धतम्
पाद्धते
पाद्धतानि
तृतीया
पाद्धतेन
पाद्धताभ्याम्
पाद्धतैः
चतुर्थी
पाद्धताय
पाद्धताभ्याम्
पाद्धतेभ्यः
पञ्चमी
पाद्धतात् / पाद्धताद्
पाद्धताभ्याम्
पाद्धतेभ्यः
षष्ठी
पाद्धतस्य
पाद्धतयोः
पाद्धतानाम्
सप्तमी
पाद्धते
पाद्धतयोः
पाद्धतेषु
 
एक
द्वि
बहु
प्रथमा
पाद्धतम्
पाद्धते
पाद्धतानि
सम्बोधन
पाद्धत
पाद्धते
पाद्धतानि
द्वितीया
पाद्धतम्
पाद्धते
पाद्धतानि
तृतीया
पाद्धतेन
पाद्धताभ्याम्
पाद्धतैः
चतुर्थी
पाद्धताय
पाद्धताभ्याम्
पाद्धतेभ्यः
पञ्चमी
पाद्धतात् / पाद्धताद्
पाद्धताभ्याम्
पाद्धतेभ्यः
षष्ठी
पाद्धतस्य
पाद्धतयोः
पाद्धतानाम्
सप्तमी
पाद्धते
पाद्धतयोः
पाद्धतेषु