पाक्षिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाक्षिकः
पाक्षिकौ
पाक्षिकाः
सम्बोधन
पाक्षिक
पाक्षिकौ
पाक्षिकाः
द्वितीया
पाक्षिकम्
पाक्षिकौ
पाक्षिकान्
तृतीया
पाक्षिकेण
पाक्षिकाभ्याम्
पाक्षिकैः
चतुर्थी
पाक्षिकाय
पाक्षिकाभ्याम्
पाक्षिकेभ्यः
पञ्चमी
पाक्षिकात् / पाक्षिकाद्
पाक्षिकाभ्याम्
पाक्षिकेभ्यः
षष्ठी
पाक्षिकस्य
पाक्षिकयोः
पाक्षिकाणाम्
सप्तमी
पाक्षिके
पाक्षिकयोः
पाक्षिकेषु
 
एक
द्वि
बहु
प्रथमा
पाक्षिकः
पाक्षिकौ
पाक्षिकाः
सम्बोधन
पाक्षिक
पाक्षिकौ
पाक्षिकाः
द्वितीया
पाक्षिकम्
पाक्षिकौ
पाक्षिकान्
तृतीया
पाक्षिकेण
पाक्षिकाभ्याम्
पाक्षिकैः
चतुर्थी
पाक्षिकाय
पाक्षिकाभ्याम्
पाक्षिकेभ्यः
पञ्चमी
पाक्षिकात् / पाक्षिकाद्
पाक्षिकाभ्याम्
पाक्षिकेभ्यः
षष्ठी
पाक्षिकस्य
पाक्षिकयोः
पाक्षिकाणाम्
सप्तमी
पाक्षिके
पाक्षिकयोः
पाक्षिकेषु