पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पाश्यते
पाश्येते
पाश्यन्ते
मध्यम
पाश्यसे
पाश्येथे
पाश्यध्वे
उत्तम
पाश्ये
पाश्यावहे
पाश्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवाते / पाशयांबभूवाते / पाशयामासाते
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूविरे / पाशयांबभूविरे / पाशयामासिरे
मध्यम
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविषे / पाशयांबभूविषे / पाशयामासिषे
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवाथे / पाशयांबभूवाथे / पाशयामासाथे
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूविध्वे / पाशयांबभूविध्वे / पाशयाम्बभूविढ्वे / पाशयांबभूविढ्वे / पाशयामासिध्वे
उत्तम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविवहे / पाशयांबभूविवहे / पाशयामासिवहे
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविमहे / पाशयांबभूविमहे / पाशयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पाशिता / पाशयिता
पाशितारौ / पाशयितारौ
पाशितारः / पाशयितारः
मध्यम
पाशितासे / पाशयितासे
पाशितासाथे / पाशयितासाथे
पाशिताध्वे / पाशयिताध्वे
उत्तम
पाशिताहे / पाशयिताहे
पाशितास्वहे / पाशयितास्वहे
पाशितास्महे / पाशयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पाशिष्यते / पाशयिष्यते
पाशिष्येते / पाशयिष्येते
पाशिष्यन्ते / पाशयिष्यन्ते
मध्यम
पाशिष्यसे / पाशयिष्यसे
पाशिष्येथे / पाशयिष्येथे
पाशिष्यध्वे / पाशयिष्यध्वे
उत्तम
पाशिष्ये / पाशयिष्ये
पाशिष्यावहे / पाशयिष्यावहे
पाशिष्यामहे / पाशयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पाश्यताम्
पाश्येताम्
पाश्यन्ताम्
मध्यम
पाश्यस्व
पाश्येथाम्
पाश्यध्वम्
उत्तम
पाश्यै
पाश्यावहै
पाश्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्यत
अपाश्येताम्
अपाश्यन्त
मध्यम
अपाश्यथाः
अपाश्येथाम्
अपाश्यध्वम्
उत्तम
अपाश्ये
अपाश्यावहि
अपाश्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पाश्येत
पाश्येयाताम्
पाश्येरन्
मध्यम
पाश्येथाः
पाश्येयाथाम्
पाश्येध्वम्
उत्तम
पाश्येय
पाश्येवहि
पाश्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पाशिषीष्ट / पाशयिषीष्ट
पाशिषीयास्ताम् / पाशयिषीयास्ताम्
पाशिषीरन् / पाशयिषीरन्
मध्यम
पाशिषीष्ठाः / पाशयिषीष्ठाः
पाशिषीयास्थाम् / पाशयिषीयास्थाम्
पाशिषीध्वम् / पाशयिषीढ्वम् / पाशयिषीध्वम्
उत्तम
पाशिषीय / पाशयिषीय
पाशिषीवहि / पाशयिषीवहि
पाशिषीमहि / पाशयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाशि
अपाशिषाताम् / अपाशयिषाताम्
अपाशिषत / अपाशयिषत
मध्यम
अपाशिष्ठाः / अपाशयिष्ठाः
अपाशिषाथाम् / अपाशयिषाथाम्
अपाशिढ्वम् / अपाशयिढ्वम् / अपाशयिध्वम्
उत्तम
अपाशिषि / अपाशयिषि
अपाशिष्वहि / अपाशयिष्वहि
अपाशिष्महि / अपाशयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाशिष्यत / अपाशयिष्यत
अपाशिष्येताम् / अपाशयिष्येताम्
अपाशिष्यन्त / अपाशयिष्यन्त
मध्यम
अपाशिष्यथाः / अपाशयिष्यथाः
अपाशिष्येथाम् / अपाशयिष्येथाम्
अपाशिष्यध्वम् / अपाशयिष्यध्वम्
उत्तम
अपाशिष्ये / अपाशयिष्ये
अपाशिष्यावहि / अपाशयिष्यावहि
अपाशिष्यामहि / अपाशयिष्यामहि