पर्षिकता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्षिकता
पर्षिकते
पर्षिकताः
सम्बोधन
पर्षिकते
पर्षिकते
पर्षिकताः
द्वितीया
पर्षिकताम्
पर्षिकते
पर्षिकताः
तृतीया
पर्षिकतया
पर्षिकताभ्याम्
पर्षिकताभिः
चतुर्थी
पर्षिकतायै
पर्षिकताभ्याम्
पर्षिकताभ्यः
पञ्चमी
पर्षिकतायाः
पर्षिकताभ्याम्
पर्षिकताभ्यः
षष्ठी
पर्षिकतायाः
पर्षिकतयोः
पर्षिकतानाम्
सप्तमी
पर्षिकतायाम्
पर्षिकतयोः
पर्षिकतासु
 
एक
द्वि
बहु
प्रथमा
पर्षिकता
पर्षिकते
पर्षिकताः
सम्बोधन
पर्षिकते
पर्षिकते
पर्षिकताः
द्वितीया
पर्षिकताम्
पर्षिकते
पर्षिकताः
तृतीया
पर्षिकतया
पर्षिकताभ्याम्
पर्षिकताभिः
चतुर्थी
पर्षिकतायै
पर्षिकताभ्याम्
पर्षिकताभ्यः
पञ्चमी
पर्षिकतायाः
पर्षिकताभ्याम्
पर्षिकताभ्यः
षष्ठी
पर्षिकतायाः
पर्षिकतयोः
पर्षिकतानाम्
सप्तमी
पर्षिकतायाम्
पर्षिकतयोः
पर्षिकतासु