पर्बणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्बणीया
पर्बणीये
पर्बणीयाः
सम्बोधन
पर्बणीये
पर्बणीये
पर्बणीयाः
द्वितीया
पर्बणीयाम्
पर्बणीये
पर्बणीयाः
तृतीया
पर्बणीयया
पर्बणीयाभ्याम्
पर्बणीयाभिः
चतुर्थी
पर्बणीयायै
पर्बणीयाभ्याम्
पर्बणीयाभ्यः
पञ्चमी
पर्बणीयायाः
पर्बणीयाभ्याम्
पर्बणीयाभ्यः
षष्ठी
पर्बणीयायाः
पर्बणीययोः
पर्बणीयानाम्
सप्तमी
पर्बणीयायाम्
पर्बणीययोः
पर्बणीयासु
 
एक
द्वि
बहु
प्रथमा
पर्बणीया
पर्बणीये
पर्बणीयाः
सम्बोधन
पर्बणीये
पर्बणीये
पर्बणीयाः
द्वितीया
पर्बणीयाम्
पर्बणीये
पर्बणीयाः
तृतीया
पर्बणीयया
पर्बणीयाभ्याम्
पर्बणीयाभिः
चतुर्थी
पर्बणीयायै
पर्बणीयाभ्याम्
पर्बणीयाभ्यः
पञ्चमी
पर्बणीयायाः
पर्बणीयाभ्याम्
पर्बणीयाभ्यः
षष्ठी
पर्बणीयायाः
पर्बणीययोः
पर्बणीयानाम्
सप्तमी
पर्बणीयायाम्
पर्बणीययोः
पर्बणीयासु


अन्याः