पर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दितवत् / पर्दितवद्
पर्दितवती
पर्दितवन्ति
सम्बोधन
पर्दितवत् / पर्दितवद्
पर्दितवती
पर्दितवन्ति
द्वितीया
पर्दितवत् / पर्दितवद्
पर्दितवती
पर्दितवन्ति
तृतीया
पर्दितवता
पर्दितवद्भ्याम्
पर्दितवद्भिः
चतुर्थी
पर्दितवते
पर्दितवद्भ्याम्
पर्दितवद्भ्यः
पञ्चमी
पर्दितवतः
पर्दितवद्भ्याम्
पर्दितवद्भ्यः
षष्ठी
पर्दितवतः
पर्दितवतोः
पर्दितवताम्
सप्तमी
पर्दितवति
पर्दितवतोः
पर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
पर्दितवत् / पर्दितवद्
पर्दितवती
पर्दितवन्ति
सम्बोधन
पर्दितवत् / पर्दितवद्
पर्दितवती
पर्दितवन्ति
द्वितीया
पर्दितवत् / पर्दितवद्
पर्दितवती
पर्दितवन्ति
तृतीया
पर्दितवता
पर्दितवद्भ्याम्
पर्दितवद्भिः
चतुर्थी
पर्दितवते
पर्दितवद्भ्याम्
पर्दितवद्भ्यः
पञ्चमी
पर्दितवतः
पर्दितवद्भ्याम्
पर्दितवद्भ्यः
षष्ठी
पर्दितवतः
पर्दितवतोः
पर्दितवताम्
सप्तमी
पर्दितवति
पर्दितवतोः
पर्दितवत्सु


अन्याः