पर्चिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्चिता
पर्चिते
पर्चिताः
सम्बोधन
पर्चिते
पर्चिते
पर्चिताः
द्वितीया
पर्चिताम्
पर्चिते
पर्चिताः
तृतीया
पर्चितया
पर्चिताभ्याम्
पर्चिताभिः
चतुर्थी
पर्चितायै
पर्चिताभ्याम्
पर्चिताभ्यः
पञ्चमी
पर्चितायाः
पर्चिताभ्याम्
पर्चिताभ्यः
षष्ठी
पर्चितायाः
पर्चितयोः
पर्चितानाम्
सप्तमी
पर्चितायाम्
पर्चितयोः
पर्चितासु
 
एक
द्वि
बहु
प्रथमा
पर्चिता
पर्चिते
पर्चिताः
सम्बोधन
पर्चिते
पर्चिते
पर्चिताः
द्वितीया
पर्चिताम्
पर्चिते
पर्चिताः
तृतीया
पर्चितया
पर्चिताभ्याम्
पर्चिताभिः
चतुर्थी
पर्चितायै
पर्चिताभ्याम्
पर्चिताभ्यः
पञ्चमी
पर्चितायाः
पर्चिताभ्याम्
पर्चिताभ्यः
षष्ठी
पर्चितायाः
पर्चितयोः
पर्चितानाम्
सप्तमी
पर्चितायाम्
पर्चितयोः
पर्चितासु


अन्याः