परि + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिशच्यते
परिशच्येते
परिशच्यन्ते
मध्यम
परिशच्यसे
परिशच्येथे
परिशच्यध्वे
उत्तम
परिशच्ये
परिशच्यावहे
परिशच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिशेचे
परिशेचाते
परिशेचिरे
मध्यम
परिशेचिषे
परिशेचाथे
परिशेचिध्वे
उत्तम
परिशेचे
परिशेचिवहे
परिशेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिशचिता
परिशचितारौ
परिशचितारः
मध्यम
परिशचितासे
परिशचितासाथे
परिशचिताध्वे
उत्तम
परिशचिताहे
परिशचितास्वहे
परिशचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिशचिष्यते
परिशचिष्येते
परिशचिष्यन्ते
मध्यम
परिशचिष्यसे
परिशचिष्येथे
परिशचिष्यध्वे
उत्तम
परिशचिष्ये
परिशचिष्यावहे
परिशचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिशच्यताम्
परिशच्येताम्
परिशच्यन्ताम्
मध्यम
परिशच्यस्व
परिशच्येथाम्
परिशच्यध्वम्
उत्तम
परिशच्यै
परिशच्यावहै
परिशच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यशच्यत
पर्यशच्येताम्
पर्यशच्यन्त
मध्यम
पर्यशच्यथाः
पर्यशच्येथाम्
पर्यशच्यध्वम्
उत्तम
पर्यशच्ये
पर्यशच्यावहि
पर्यशच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिशच्येत
परिशच्येयाताम्
परिशच्येरन्
मध्यम
परिशच्येथाः
परिशच्येयाथाम्
परिशच्येध्वम्
उत्तम
परिशच्येय
परिशच्येवहि
परिशच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिशचिषीष्ट
परिशचिषीयास्ताम्
परिशचिषीरन्
मध्यम
परिशचिषीष्ठाः
परिशचिषीयास्थाम्
परिशचिषीध्वम्
उत्तम
परिशचिषीय
परिशचिषीवहि
परिशचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यशाचि
पर्यशचिषाताम्
पर्यशचिषत
मध्यम
पर्यशचिष्ठाः
पर्यशचिषाथाम्
पर्यशचिढ्वम्
उत्तम
पर्यशचिषि
पर्यशचिष्वहि
पर्यशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यशचिष्यत
पर्यशचिष्येताम्
पर्यशचिष्यन्त
मध्यम
पर्यशचिष्यथाः
पर्यशचिष्येथाम्
पर्यशचिष्यध्वम्
उत्तम
पर्यशचिष्ये
पर्यशचिष्यावहि
पर्यशचिष्यामहि