परि + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवेथ्यते
परिवेथ्येते
परिवेथ्यन्ते
मध्यम
परिवेथ्यसे
परिवेथ्येथे
परिवेथ्यध्वे
उत्तम
परिवेथ्ये
परिवेथ्यावहे
परिवेथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिविवेथे
परिविवेथाते
परिविवेथिरे
मध्यम
परिविवेथिषे
परिविवेथाथे
परिविवेथिध्वे
उत्तम
परिविवेथे
परिविवेथिवहे
परिविवेथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवेथिता
परिवेथितारौ
परिवेथितारः
मध्यम
परिवेथितासे
परिवेथितासाथे
परिवेथिताध्वे
उत्तम
परिवेथिताहे
परिवेथितास्वहे
परिवेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवेथिष्यते
परिवेथिष्येते
परिवेथिष्यन्ते
मध्यम
परिवेथिष्यसे
परिवेथिष्येथे
परिवेथिष्यध्वे
उत्तम
परिवेथिष्ये
परिवेथिष्यावहे
परिवेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवेथ्यताम्
परिवेथ्येताम्
परिवेथ्यन्ताम्
मध्यम
परिवेथ्यस्व
परिवेथ्येथाम्
परिवेथ्यध्वम्
उत्तम
परिवेथ्यै
परिवेथ्यावहै
परिवेथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यवेथ्यत
पर्यवेथ्येताम्
पर्यवेथ्यन्त
मध्यम
पर्यवेथ्यथाः
पर्यवेथ्येथाम्
पर्यवेथ्यध्वम्
उत्तम
पर्यवेथ्ये
पर्यवेथ्यावहि
पर्यवेथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिवेथ्येत
परिवेथ्येयाताम्
परिवेथ्येरन्
मध्यम
परिवेथ्येथाः
परिवेथ्येयाथाम्
परिवेथ्येध्वम्
उत्तम
परिवेथ्येय
परिवेथ्येवहि
परिवेथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिवेथिषीष्ट
परिवेथिषीयास्ताम्
परिवेथिषीरन्
मध्यम
परिवेथिषीष्ठाः
परिवेथिषीयास्थाम्
परिवेथिषीध्वम्
उत्तम
परिवेथिषीय
परिवेथिषीवहि
परिवेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यवेथि
पर्यवेथिषाताम्
पर्यवेथिषत
मध्यम
पर्यवेथिष्ठाः
पर्यवेथिषाथाम्
पर्यवेथिढ्वम्
उत्तम
पर्यवेथिषि
पर्यवेथिष्वहि
पर्यवेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यवेथिष्यत
पर्यवेथिष्येताम्
पर्यवेथिष्यन्त
मध्यम
पर्यवेथिष्यथाः
पर्यवेथिष्येथाम्
पर्यवेथिष्यध्वम्
उत्तम
पर्यवेथिष्ये
पर्यवेथिष्यावहि
पर्यवेथिष्यामहि