परि + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्ग्यते
परिमङ्ग्येते
परिमङ्ग्यन्ते
मध्यम
परिमङ्ग्यसे
परिमङ्ग्येथे
परिमङ्ग्यध्वे
उत्तम
परिमङ्ग्ये
परिमङ्ग्यावहे
परिमङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिममङ्गे
परिममङ्गाते
परिममङ्गिरे
मध्यम
परिममङ्गिषे
परिममङ्गाथे
परिममङ्गिध्वे
उत्तम
परिममङ्गे
परिममङ्गिवहे
परिममङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गिता
परिमङ्गितारौ
परिमङ्गितारः
मध्यम
परिमङ्गितासे
परिमङ्गितासाथे
परिमङ्गिताध्वे
उत्तम
परिमङ्गिताहे
परिमङ्गितास्वहे
परिमङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गिष्यते
परिमङ्गिष्येते
परिमङ्गिष्यन्ते
मध्यम
परिमङ्गिष्यसे
परिमङ्गिष्येथे
परिमङ्गिष्यध्वे
उत्तम
परिमङ्गिष्ये
परिमङ्गिष्यावहे
परिमङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्ग्यताम्
परिमङ्ग्येताम्
परिमङ्ग्यन्ताम्
मध्यम
परिमङ्ग्यस्व
परिमङ्ग्येथाम्
परिमङ्ग्यध्वम्
उत्तम
परिमङ्ग्यै
परिमङ्ग्यावहै
परिमङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यमङ्ग्यत
पर्यमङ्ग्येताम्
पर्यमङ्ग्यन्त
मध्यम
पर्यमङ्ग्यथाः
पर्यमङ्ग्येथाम्
पर्यमङ्ग्यध्वम्
उत्तम
पर्यमङ्ग्ये
पर्यमङ्ग्यावहि
पर्यमङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्ग्येत
परिमङ्ग्येयाताम्
परिमङ्ग्येरन्
मध्यम
परिमङ्ग्येथाः
परिमङ्ग्येयाथाम्
परिमङ्ग्येध्वम्
उत्तम
परिमङ्ग्येय
परिमङ्ग्येवहि
परिमङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गिषीष्ट
परिमङ्गिषीयास्ताम्
परिमङ्गिषीरन्
मध्यम
परिमङ्गिषीष्ठाः
परिमङ्गिषीयास्थाम्
परिमङ्गिषीध्वम्
उत्तम
परिमङ्गिषीय
परिमङ्गिषीवहि
परिमङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यमङ्गि
पर्यमङ्गिषाताम्
पर्यमङ्गिषत
मध्यम
पर्यमङ्गिष्ठाः
पर्यमङ्गिषाथाम्
पर्यमङ्गिढ्वम्
उत्तम
पर्यमङ्गिषि
पर्यमङ्गिष्वहि
पर्यमङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यमङ्गिष्यत
पर्यमङ्गिष्येताम्
पर्यमङ्गिष्यन्त
मध्यम
पर्यमङ्गिष्यथाः
पर्यमङ्गिष्येथाम्
पर्यमङ्गिष्यध्वम्
उत्तम
पर्यमङ्गिष्ये
पर्यमङ्गिष्यावहि
पर्यमङ्गिष्यामहि