परि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिद्राघ्यते
परिद्राघ्येते
परिद्राघ्यन्ते
मध्यम
परिद्राघ्यसे
परिद्राघ्येथे
परिद्राघ्यध्वे
उत्तम
परिद्राघ्ये
परिद्राघ्यावहे
परिद्राघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिदद्राघे
परिदद्राघाते
परिदद्राघिरे
मध्यम
परिदद्राघिषे
परिदद्राघाथे
परिदद्राघिध्वे
उत्तम
परिदद्राघे
परिदद्राघिवहे
परिदद्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिद्राघिता
परिद्राघितारौ
परिद्राघितारः
मध्यम
परिद्राघितासे
परिद्राघितासाथे
परिद्राघिताध्वे
उत्तम
परिद्राघिताहे
परिद्राघितास्वहे
परिद्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिद्राघिष्यते
परिद्राघिष्येते
परिद्राघिष्यन्ते
मध्यम
परिद्राघिष्यसे
परिद्राघिष्येथे
परिद्राघिष्यध्वे
उत्तम
परिद्राघिष्ये
परिद्राघिष्यावहे
परिद्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिद्राघ्यताम्
परिद्राघ्येताम्
परिद्राघ्यन्ताम्
मध्यम
परिद्राघ्यस्व
परिद्राघ्येथाम्
परिद्राघ्यध्वम्
उत्तम
परिद्राघ्यै
परिद्राघ्यावहै
परिद्राघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यद्राघ्यत
पर्यद्राघ्येताम्
पर्यद्राघ्यन्त
मध्यम
पर्यद्राघ्यथाः
पर्यद्राघ्येथाम्
पर्यद्राघ्यध्वम्
उत्तम
पर्यद्राघ्ये
पर्यद्राघ्यावहि
पर्यद्राघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिद्राघ्येत
परिद्राघ्येयाताम्
परिद्राघ्येरन्
मध्यम
परिद्राघ्येथाः
परिद्राघ्येयाथाम्
परिद्राघ्येध्वम्
उत्तम
परिद्राघ्येय
परिद्राघ्येवहि
परिद्राघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिद्राघिषीष्ट
परिद्राघिषीयास्ताम्
परिद्राघिषीरन्
मध्यम
परिद्राघिषीष्ठाः
परिद्राघिषीयास्थाम्
परिद्राघिषीध्वम्
उत्तम
परिद्राघिषीय
परिद्राघिषीवहि
परिद्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यद्राघि
पर्यद्राघिषाताम्
पर्यद्राघिषत
मध्यम
पर्यद्राघिष्ठाः
पर्यद्राघिषाथाम्
पर्यद्राघिढ्वम्
उत्तम
पर्यद्राघिषि
पर्यद्राघिष्वहि
पर्यद्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यद्राघिष्यत
पर्यद्राघिष्येताम्
पर्यद्राघिष्यन्त
मध्यम
पर्यद्राघिष्यथाः
पर्यद्राघिष्येथाम्
पर्यद्राघिष्यध्वम्
उत्तम
पर्यद्राघिष्ये
पर्यद्राघिष्यावहि
पर्यद्राघिष्यामहि