परि + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्ग्यते
परिजुङ्ग्येते
परिजुङ्ग्यन्ते
मध्यम
परिजुङ्ग्यसे
परिजुङ्ग्येथे
परिजुङ्ग्यध्वे
उत्तम
परिजुङ्ग्ये
परिजुङ्ग्यावहे
परिजुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुजुङ्गे
परिजुजुङ्गाते
परिजुजुङ्गिरे
मध्यम
परिजुजुङ्गिषे
परिजुजुङ्गाथे
परिजुजुङ्गिध्वे
उत्तम
परिजुजुङ्गे
परिजुजुङ्गिवहे
परिजुजुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गिता
परिजुङ्गितारौ
परिजुङ्गितारः
मध्यम
परिजुङ्गितासे
परिजुङ्गितासाथे
परिजुङ्गिताध्वे
उत्तम
परिजुङ्गिताहे
परिजुङ्गितास्वहे
परिजुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गिष्यते
परिजुङ्गिष्येते
परिजुङ्गिष्यन्ते
मध्यम
परिजुङ्गिष्यसे
परिजुङ्गिष्येथे
परिजुङ्गिष्यध्वे
उत्तम
परिजुङ्गिष्ये
परिजुङ्गिष्यावहे
परिजुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्ग्यताम्
परिजुङ्ग्येताम्
परिजुङ्ग्यन्ताम्
मध्यम
परिजुङ्ग्यस्व
परिजुङ्ग्येथाम्
परिजुङ्ग्यध्वम्
उत्तम
परिजुङ्ग्यै
परिजुङ्ग्यावहै
परिजुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यजुङ्ग्यत
पर्यजुङ्ग्येताम्
पर्यजुङ्ग्यन्त
मध्यम
पर्यजुङ्ग्यथाः
पर्यजुङ्ग्येथाम्
पर्यजुङ्ग्यध्वम्
उत्तम
पर्यजुङ्ग्ये
पर्यजुङ्ग्यावहि
पर्यजुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्ग्येत
परिजुङ्ग्येयाताम्
परिजुङ्ग्येरन्
मध्यम
परिजुङ्ग्येथाः
परिजुङ्ग्येयाथाम्
परिजुङ्ग्येध्वम्
उत्तम
परिजुङ्ग्येय
परिजुङ्ग्येवहि
परिजुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गिषीष्ट
परिजुङ्गिषीयास्ताम्
परिजुङ्गिषीरन्
मध्यम
परिजुङ्गिषीष्ठाः
परिजुङ्गिषीयास्थाम्
परिजुङ्गिषीध्वम्
उत्तम
परिजुङ्गिषीय
परिजुङ्गिषीवहि
परिजुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यजुङ्गि
पर्यजुङ्गिषाताम्
पर्यजुङ्गिषत
मध्यम
पर्यजुङ्गिष्ठाः
पर्यजुङ्गिषाथाम्
पर्यजुङ्गिढ्वम्
उत्तम
पर्यजुङ्गिषि
पर्यजुङ्गिष्वहि
पर्यजुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यजुङ्गिष्यत
पर्यजुङ्गिष्येताम्
पर्यजुङ्गिष्यन्त
मध्यम
पर्यजुङ्गिष्यथाः
पर्यजुङ्गिष्येथाम्
पर्यजुङ्गिष्यध्वम्
उत्तम
पर्यजुङ्गिष्ये
पर्यजुङ्गिष्यावहि
पर्यजुङ्गिष्यामहि