परि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्द्यते
परिगुर्द्येते
परिगुर्द्यन्ते
मध्यम
परिगुर्द्यसे
परिगुर्द्येथे
परिगुर्द्यध्वे
उत्तम
परिगुर्द्ये
परिगुर्द्यावहे
परिगुर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूवे / परिगुर्दांबभूवे / परिगुर्दामाहे
परिगुर्दाञ्चक्राते / परिगुर्दांचक्राते / परिगुर्दाम्बभूवाते / परिगुर्दांबभूवाते / परिगुर्दामासाते
परिगुर्दाञ्चक्रिरे / परिगुर्दांचक्रिरे / परिगुर्दाम्बभूविरे / परिगुर्दांबभूविरे / परिगुर्दामासिरे
मध्यम
परिगुर्दाञ्चकृषे / परिगुर्दांचकृषे / परिगुर्दाम्बभूविषे / परिगुर्दांबभूविषे / परिगुर्दामासिषे
परिगुर्दाञ्चक्राथे / परिगुर्दांचक्राथे / परिगुर्दाम्बभूवाथे / परिगुर्दांबभूवाथे / परिगुर्दामासाथे
परिगुर्दाञ्चकृढ्वे / परिगुर्दांचकृढ्वे / परिगुर्दाम्बभूविध्वे / परिगुर्दांबभूविध्वे / परिगुर्दाम्बभूविढ्वे / परिगुर्दांबभूविढ्वे / परिगुर्दामासिध्वे
उत्तम
परिगुर्दाञ्चक्रे / परिगुर्दांचक्रे / परिगुर्दाम्बभूवे / परिगुर्दांबभूवे / परिगुर्दामाहे
परिगुर्दाञ्चकृवहे / परिगुर्दांचकृवहे / परिगुर्दाम्बभूविवहे / परिगुर्दांबभूविवहे / परिगुर्दामासिवहे
परिगुर्दाञ्चकृमहे / परिगुर्दांचकृमहे / परिगुर्दाम्बभूविमहे / परिगुर्दांबभूविमहे / परिगुर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्दिता
परिगुर्दितारौ
परिगुर्दितारः
मध्यम
परिगुर्दितासे
परिगुर्दितासाथे
परिगुर्दिताध्वे
उत्तम
परिगुर्दिताहे
परिगुर्दितास्वहे
परिगुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्दिष्यते
परिगुर्दिष्येते
परिगुर्दिष्यन्ते
मध्यम
परिगुर्दिष्यसे
परिगुर्दिष्येथे
परिगुर्दिष्यध्वे
उत्तम
परिगुर्दिष्ये
परिगुर्दिष्यावहे
परिगुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्द्यताम्
परिगुर्द्येताम्
परिगुर्द्यन्ताम्
मध्यम
परिगुर्द्यस्व
परिगुर्द्येथाम्
परिगुर्द्यध्वम्
उत्तम
परिगुर्द्यै
परिगुर्द्यावहै
परिगुर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यगुर्द्यत
पर्यगुर्द्येताम्
पर्यगुर्द्यन्त
मध्यम
पर्यगुर्द्यथाः
पर्यगुर्द्येथाम्
पर्यगुर्द्यध्वम्
उत्तम
पर्यगुर्द्ये
पर्यगुर्द्यावहि
पर्यगुर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्द्येत
परिगुर्द्येयाताम्
परिगुर्द्येरन्
मध्यम
परिगुर्द्येथाः
परिगुर्द्येयाथाम्
परिगुर्द्येध्वम्
उत्तम
परिगुर्द्येय
परिगुर्द्येवहि
परिगुर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिगुर्दिषीष्ट
परिगुर्दिषीयास्ताम्
परिगुर्दिषीरन्
मध्यम
परिगुर्दिषीष्ठाः
परिगुर्दिषीयास्थाम्
परिगुर्दिषीध्वम्
उत्तम
परिगुर्दिषीय
परिगुर्दिषीवहि
परिगुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यगुर्दि
पर्यगुर्दिषाताम्
पर्यगुर्दिषत
मध्यम
पर्यगुर्दिष्ठाः
पर्यगुर्दिषाथाम्
पर्यगुर्दिढ्वम्
उत्तम
पर्यगुर्दिषि
पर्यगुर्दिष्वहि
पर्यगुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यगुर्दिष्यत
पर्यगुर्दिष्येताम्
पर्यगुर्दिष्यन्त
मध्यम
पर्यगुर्दिष्यथाः
पर्यगुर्दिष्येथाम्
पर्यगुर्दिष्यध्वम्
उत्तम
पर्यगुर्दिष्ये
पर्यगुर्दिष्यावहि
पर्यगुर्दिष्यामहि