परि + उख् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्युख्यते
पर्युख्येते
पर्युख्यन्ते
मध्यम
पर्युख्यसे
पर्युख्येथे
पर्युख्यध्वे
उत्तम
पर्युख्ये
पर्युख्यावहे
पर्युख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यूखे
पर्यूखाते
पर्यूखिरे
मध्यम
पर्यूखिषे
पर्यूखाथे
पर्यूखिध्वे
उत्तम
पर्यूखे
पर्यूखिवहे
पर्यूखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्योखिता
पर्योखितारौ
पर्योखितारः
मध्यम
पर्योखितासे
पर्योखितासाथे
पर्योखिताध्वे
उत्तम
पर्योखिताहे
पर्योखितास्वहे
पर्योखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्योखिष्यते
पर्योखिष्येते
पर्योखिष्यन्ते
मध्यम
पर्योखिष्यसे
पर्योखिष्येथे
पर्योखिष्यध्वे
उत्तम
पर्योखिष्ये
पर्योखिष्यावहे
पर्योखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्युख्यताम्
पर्युख्येताम्
पर्युख्यन्ताम्
मध्यम
पर्युख्यस्व
पर्युख्येथाम्
पर्युख्यध्वम्
उत्तम
पर्युख्यै
पर्युख्यावहै
पर्युख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यौख्यत
पर्यौख्येताम्
पर्यौख्यन्त
मध्यम
पर्यौख्यथाः
पर्यौख्येथाम्
पर्यौख्यध्वम्
उत्तम
पर्यौख्ये
पर्यौख्यावहि
पर्यौख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्युख्येत
पर्युख्येयाताम्
पर्युख्येरन्
मध्यम
पर्युख्येथाः
पर्युख्येयाथाम्
पर्युख्येध्वम्
उत्तम
पर्युख्येय
पर्युख्येवहि
पर्युख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्योखिषीष्ट
पर्योखिषीयास्ताम्
पर्योखिषीरन्
मध्यम
पर्योखिषीष्ठाः
पर्योखिषीयास्थाम्
पर्योखिषीध्वम्
उत्तम
पर्योखिषीय
पर्योखिषीवहि
पर्योखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यौखि
पर्यौखिषाताम्
पर्यौखिषत
मध्यम
पर्यौखिष्ठाः
पर्यौखिषाथाम्
पर्यौखिढ्वम्
उत्तम
पर्यौखिषि
पर्यौखिष्वहि
पर्यौखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यौखिष्यत
पर्यौखिष्येताम्
पर्यौखिष्यन्त
मध्यम
पर्यौखिष्यथाः
पर्यौखिष्येथाम्
पर्यौखिष्यध्वम्
उत्तम
पर्यौखिष्ये
पर्यौखिष्यावहि
पर्यौखिष्यामहि